ईख् + णिच् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ईखयति
ईखयतः
ईखयन्ति
मध्यम
ईखयसि
ईखयथः
ईखयथ
उत्तम
ईखयामि
ईखयावः
ईखयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ईखयते
ईखयेते
ईखयन्ते
मध्यम
ईखयसे
ईखयेथे
ईखयध्वे
उत्तम
ईखये
ईखयावहे
ईखयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ईखयाञ्चकार / ईखयांचकार / ईखयाम्बभूव / ईखयांबभूव / ईखयामास
ईखयाञ्चक्रतुः / ईखयांचक्रतुः / ईखयाम्बभूवतुः / ईखयांबभूवतुः / ईखयामासतुः
ईखयाञ्चक्रुः / ईखयांचक्रुः / ईखयाम्बभूवुः / ईखयांबभूवुः / ईखयामासुः
मध्यम
ईखयाञ्चकर्थ / ईखयांचकर्थ / ईखयाम्बभूविथ / ईखयांबभूविथ / ईखयामासिथ
ईखयाञ्चक्रथुः / ईखयांचक्रथुः / ईखयाम्बभूवथुः / ईखयांबभूवथुः / ईखयामासथुः
ईखयाञ्चक्र / ईखयांचक्र / ईखयाम्बभूव / ईखयांबभूव / ईखयामास
उत्तम
ईखयाञ्चकर / ईखयांचकर / ईखयाञ्चकार / ईखयांचकार / ईखयाम्बभूव / ईखयांबभूव / ईखयामास
ईखयाञ्चकृव / ईखयांचकृव / ईखयाम्बभूविव / ईखयांबभूविव / ईखयामासिव
ईखयाञ्चकृम / ईखयांचकृम / ईखयाम्बभूविम / ईखयांबभूविम / ईखयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ईखयाञ्चक्रे / ईखयांचक्रे / ईखयाम्बभूव / ईखयांबभूव / ईखयामास
ईखयाञ्चक्राते / ईखयांचक्राते / ईखयाम्बभूवतुः / ईखयांबभूवतुः / ईखयामासतुः
ईखयाञ्चक्रिरे / ईखयांचक्रिरे / ईखयाम्बभूवुः / ईखयांबभूवुः / ईखयामासुः
मध्यम
ईखयाञ्चकृषे / ईखयांचकृषे / ईखयाम्बभूविथ / ईखयांबभूविथ / ईखयामासिथ
ईखयाञ्चक्राथे / ईखयांचक्राथे / ईखयाम्बभूवथुः / ईखयांबभूवथुः / ईखयामासथुः
ईखयाञ्चकृढ्वे / ईखयांचकृढ्वे / ईखयाम्बभूव / ईखयांबभूव / ईखयामास
उत्तम
ईखयाञ्चक्रे / ईखयांचक्रे / ईखयाम्बभूव / ईखयांबभूव / ईखयामास
ईखयाञ्चकृवहे / ईखयांचकृवहे / ईखयाम्बभूविव / ईखयांबभूविव / ईखयामासिव
ईखयाञ्चकृमहे / ईखयांचकृमहे / ईखयाम्बभूविम / ईखयांबभूविम / ईखयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ईखयिता
ईखयितारौ
ईखयितारः
मध्यम
ईखयितासि
ईखयितास्थः
ईखयितास्थ
उत्तम
ईखयितास्मि
ईखयितास्वः
ईखयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ईखयिता
ईखयितारौ
ईखयितारः
मध्यम
ईखयितासे
ईखयितासाथे
ईखयिताध्वे
उत्तम
ईखयिताहे
ईखयितास्वहे
ईखयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ईखयिष्यति
ईखयिष्यतः
ईखयिष्यन्ति
मध्यम
ईखयिष्यसि
ईखयिष्यथः
ईखयिष्यथ
उत्तम
ईखयिष्यामि
ईखयिष्यावः
ईखयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ईखयिष्यते
ईखयिष्येते
ईखयिष्यन्ते
मध्यम
ईखयिष्यसे
ईखयिष्येथे
ईखयिष्यध्वे
उत्तम
ईखयिष्ये
ईखयिष्यावहे
ईखयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ईखयतात् / ईखयताद् / ईखयतु
ईखयताम्
ईखयन्तु
मध्यम
ईखयतात् / ईखयताद् / ईखय
ईखयतम्
ईखयत
उत्तम
ईखयानि
ईखयाव
ईखयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ईखयताम्
ईखयेताम्
ईखयन्ताम्
मध्यम
ईखयस्व
ईखयेथाम्
ईखयध्वम्
उत्तम
ईखयै
ईखयावहै
ईखयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ऐखयत् / ऐखयद्
ऐखयताम्
ऐखयन्
मध्यम
ऐखयः
ऐखयतम्
ऐखयत
उत्तम
ऐखयम्
ऐखयाव
ऐखयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ऐखयत
ऐखयेताम्
ऐखयन्त
मध्यम
ऐखयथाः
ऐखयेथाम्
ऐखयध्वम्
उत्तम
ऐखये
ऐखयावहि
ऐखयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ईखयेत् / ईखयेद्
ईखयेताम्
ईखयेयुः
मध्यम
ईखयेः
ईखयेतम्
ईखयेत
उत्तम
ईखयेयम्
ईखयेव
ईखयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ईखयेत
ईखयेयाताम्
ईखयेरन्
मध्यम
ईखयेथाः
ईखयेयाथाम्
ईखयेध्वम्
उत्तम
ईखयेय
ईखयेवहि
ईखयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ईख्यात् / ईख्याद्
ईख्यास्ताम्
ईख्यासुः
मध्यम
ईख्याः
ईख्यास्तम्
ईख्यास्त
उत्तम
ईख्यासम्
ईख्यास्व
ईख्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ईखयिषीष्ट
ईखयिषीयास्ताम्
ईखयिषीरन्
मध्यम
ईखयिषीष्ठाः
ईखयिषीयास्थाम्
ईखयिषीढ्वम् / ईखयिषीध्वम्
उत्तम
ईखयिषीय
ईखयिषीवहि
ईखयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ऐचिखत् / ऐचिखद्
ऐचिखताम्
ऐचिखन्
मध्यम
ऐचिखः
ऐचिखतम्
ऐचिखत
उत्तम
ऐचिखम्
ऐचिखाव
ऐचिखाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ऐचिखत
ऐचिखेताम्
ऐचिखन्त
मध्यम
ऐचिखथाः
ऐचिखेथाम्
ऐचिखध्वम्
उत्तम
ऐचिखे
ऐचिखावहि
ऐचिखामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ऐखयिष्यत् / ऐखयिष्यद्
ऐखयिष्यताम्
ऐखयिष्यन्
मध्यम
ऐखयिष्यः
ऐखयिष्यतम्
ऐखयिष्यत
उत्तम
ऐखयिष्यम्
ऐखयिष्याव
ऐखयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ऐखयिष्यत
ऐखयिष्येताम्
ऐखयिष्यन्त
मध्यम
ऐखयिष्यथाः
ऐखयिष्येथाम्
ऐखयिष्यध्वम्
उत्तम
ऐखयिष्ये
ऐखयिष्यावहि
ऐखयिष्यामहि