इष् धातुरूपाणि

इषँ इच्छायाम् - तुदादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
इच्छति
इच्छतः
इच्छन्ति
मध्यम
इच्छसि
इच्छथः
इच्छथ
उत्तम
इच्छामि
इच्छावः
इच्छामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
इयेष
ईषतुः
ईषुः
मध्यम
इयेषिथ
ईषथुः
ईष
उत्तम
इयेष
ईषिव
ईषिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
एषिता / एष्टा
एषितारौ / एष्टारौ
एषितारः / एष्टारः
मध्यम
एषितासि / एष्टासि
एषितास्थः / एष्टास्थः
एषितास्थ / एष्टास्थ
उत्तम
एषितास्मि / एष्टास्मि
एषितास्वः / एष्टास्वः
एषितास्मः / एष्टास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
एषिष्यति
एषिष्यतः
एषिष्यन्ति
मध्यम
एषिष्यसि
एषिष्यथः
एषिष्यथ
उत्तम
एषिष्यामि
एषिष्यावः
एषिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
इच्छतात् / इच्छताद् / इच्छतु
इच्छताम्
इच्छन्तु
मध्यम
इच्छतात् / इच्छताद् / इच्छ
इच्छतम्
इच्छत
उत्तम
इच्छानि
इच्छाव
इच्छाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐच्छत् / ऐच्छद्
ऐच्छताम्
ऐच्छन्
मध्यम
ऐच्छः
ऐच्छतम्
ऐच्छत
उत्तम
ऐच्छम्
ऐच्छाव
ऐच्छाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
इच्छेत् / इच्छेद्
इच्छेताम्
इच्छेयुः
मध्यम
इच्छेः
इच्छेतम्
इच्छेत
उत्तम
इच्छेयम्
इच्छेव
इच्छेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
इष्यात् / इष्याद्
इष्यास्ताम्
इष्यासुः
मध्यम
इष्याः
इष्यास्तम्
इष्यास्त
उत्तम
इष्यासम्
इष्यास्व
इष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐषीत् / ऐषीद्
ऐषिष्टाम्
ऐषिषुः
मध्यम
ऐषीः
ऐषिष्टम्
ऐषिष्ट
उत्तम
ऐषिषम्
ऐषिष्व
ऐषिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐषिष्यत् / ऐषिष्यद्
ऐषिष्यताम्
ऐषिष्यन्
मध्यम
ऐषिष्यः
ऐषिष्यतम्
ऐषिष्यत
उत्तम
ऐषिष्यम्
ऐषिष्याव
ऐषिष्याम