इन्ध् धातुरूपाणि - ञिइन्धीँ दीप्तौ - रुधादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
इन्धे / इन्द्धे
इन्धाते
इन्धते
मध्यम
इन्त्से
इन्धाथे
इन्ध्वे / इन्द्ध्वे
उत्तम
इन्धे
इन्ध्वहे
इन्ध्महे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
इन्धाञ्चक्रे / इन्धांचक्रे / इन्धाम्बभूव / इन्धांबभूव / इन्धामास
इन्धाञ्चक्राते / इन्धांचक्राते / इन्धाम्बभूवतुः / इन्धांबभूवतुः / इन्धामासतुः
इन्धाञ्चक्रिरे / इन्धांचक्रिरे / इन्धाम्बभूवुः / इन्धांबभूवुः / इन्धामासुः
मध्यम
इन्धाञ्चकृषे / इन्धांचकृषे / इन्धाम्बभूविथ / इन्धांबभूविथ / इन्धामासिथ
इन्धाञ्चक्राथे / इन्धांचक्राथे / इन्धाम्बभूवथुः / इन्धांबभूवथुः / इन्धामासथुः
इन्धाञ्चकृढ्वे / इन्धांचकृढ्वे / इन्धाम्बभूव / इन्धांबभूव / इन्धामास
उत्तम
इन्धाञ्चक्रे / इन्धांचक्रे / इन्धाम्बभूव / इन्धांबभूव / इन्धामास
इन्धाञ्चकृवहे / इन्धांचकृवहे / इन्धाम्बभूविव / इन्धांबभूविव / इन्धामासिव
इन्धाञ्चकृमहे / इन्धांचकृमहे / इन्धाम्बभूविम / इन्धांबभूविम / इन्धामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
इन्धिता
इन्धितारौ
इन्धितारः
मध्यम
इन्धितासे
इन्धितासाथे
इन्धिताध्वे
उत्तम
इन्धिताहे
इन्धितास्वहे
इन्धितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
इन्धिष्यते
इन्धिष्येते
इन्धिष्यन्ते
मध्यम
इन्धिष्यसे
इन्धिष्येथे
इन्धिष्यध्वे
उत्तम
इन्धिष्ये
इन्धिष्यावहे
इन्धिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
इन्धाम् / इन्द्धाम्
इन्धाताम्
इन्धताम्
मध्यम
इन्त्स्व
इन्धाथाम्
इन्ध्वम् / इन्द्ध्वम्
उत्तम
इनधै
इनधावहै
इनधामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐन्ध / ऐन्द्ध
ऐन्धाताम्
ऐन्धत
मध्यम
ऐन्धाः / ऐन्द्धाः
ऐन्धाथाम्
ऐन्ध्वम् / ऐन्द्ध्वम्
उत्तम
ऐन्धि
ऐन्ध्वहि
ऐन्ध्महि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
इन्धीत
इन्धीयाताम्
इन्धीरन्
मध्यम
इन्धीथाः
इन्धीयाथाम्
इन्धीध्वम्
उत्तम
इन्धीय
इन्धीवहि
इन्धीमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
इन्धिषीष्ट
इन्धिषीयास्ताम्
इन्धिषीरन्
मध्यम
इन्धिषीष्ठाः
इन्धिषीयास्थाम्
इन्धिषीध्वम्
उत्तम
इन्धिषीय
इन्धिषीवहि
इन्धिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐन्धिष्ट
ऐन्धिषाताम्
ऐन्धिषत
मध्यम
ऐन्धिष्ठाः
ऐन्धिषाथाम्
ऐन्धिढ्वम्
उत्तम
ऐन्धिषि
ऐन्धिष्वहि
ऐन्धिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐन्धिष्यत
ऐन्धिष्येताम्
ऐन्धिष्यन्त
मध्यम
ऐन्धिष्यथाः
ऐन्धिष्येथाम्
ऐन्धिष्यध्वम्
उत्तम
ऐन्धिष्ये
ऐन्धिष्यावहि
ऐन्धिष्यामहि