आश्वी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आश्वी
आश्व्यौ
आश्व्यः
सम्बोधन
आश्वि
आश्व्यौ
आश्व्यः
द्वितीया
आश्वीम्
आश्व्यौ
आश्वीः
तृतीया
आश्व्या
आश्वीभ्याम्
आश्वीभिः
चतुर्थी
आश्व्यै
आश्वीभ्याम्
आश्वीभ्यः
पञ्चमी
आश्व्याः
आश्वीभ्याम्
आश्वीभ्यः
षष्ठी
आश्व्याः
आश्व्योः
आश्वीनाम्
सप्तमी
आश्व्याम्
आश्व्योः
आश्वीषु
 
एक
द्वि
बहु
प्रथमा
आश्वी
आश्व्यौ
आश्व्यः
सम्बोधन
आश्वि
आश्व्यौ
आश्व्यः
द्वितीया
आश्वीम्
आश्व्यौ
आश्वीः
तृतीया
आश्व्या
आश्वीभ्याम्
आश्वीभिः
चतुर्थी
आश्व्यै
आश्वीभ्याम्
आश्वीभ्यः
पञ्चमी
आश्व्याः
आश्वीभ्याम्
आश्वीभ्यः
षष्ठी
आश्व्याः
आश्व्योः
आश्वीनाम्
सप्तमी
आश्व्याम्
आश्व्योः
आश्वीषु


अन्याः