आविष्टा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आविष्टा
आविष्टे
आविष्टाः
सम्बोधन
आविष्टे
आविष्टे
आविष्टाः
द्वितीया
आविष्टाम्
आविष्टे
आविष्टाः
तृतीया
आविष्टया
आविष्टाभ्याम्
आविष्टाभिः
चतुर्थी
आविष्टायै
आविष्टाभ्याम्
आविष्टाभ्यः
पञ्चमी
आविष्टायाः
आविष्टाभ्याम्
आविष्टाभ्यः
षष्ठी
आविष्टायाः
आविष्टयोः
आविष्टानाम्
सप्तमी
आविष्टायाम्
आविष्टयोः
आविष्टासु
 
एक
द्वि
बहु
प्रथमा
आविष्टा
आविष्टे
आविष्टाः
सम्बोधन
आविष्टे
आविष्टे
आविष्टाः
द्वितीया
आविष्टाम्
आविष्टे
आविष्टाः
तृतीया
आविष्टया
आविष्टाभ्याम्
आविष्टाभिः
चतुर्थी
आविष्टायै
आविष्टाभ्याम्
आविष्टाभ्यः
पञ्चमी
आविष्टायाः
आविष्टाभ्याम्
आविष्टाभ्यः
षष्ठी
आविष्टायाः
आविष्टयोः
आविष्टानाम्
सप्तमी
आविष्टायाम्
आविष्टयोः
आविष्टासु


अन्याः