आरित्रिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आरित्रिकी
आरित्रिक्यौ
आरित्रिक्यः
सम्बोधन
आरित्रिकि
आरित्रिक्यौ
आरित्रिक्यः
द्वितीया
आरित्रिकीम्
आरित्रिक्यौ
आरित्रिकीः
तृतीया
आरित्रिक्या
आरित्रिकीभ्याम्
आरित्रिकीभिः
चतुर्थी
आरित्रिक्यै
आरित्रिकीभ्याम्
आरित्रिकीभ्यः
पञ्चमी
आरित्रिक्याः
आरित्रिकीभ्याम्
आरित्रिकीभ्यः
षष्ठी
आरित्रिक्याः
आरित्रिक्योः
आरित्रिकीणाम्
सप्तमी
आरित्रिक्याम्
आरित्रिक्योः
आरित्रिकीषु
 
एक
द्वि
बहु
प्रथमा
आरित्रिकी
आरित्रिक्यौ
आरित्रिक्यः
सम्बोधन
आरित्रिकि
आरित्रिक्यौ
आरित्रिक्यः
द्वितीया
आरित्रिकीम्
आरित्रिक्यौ
आरित्रिकीः
तृतीया
आरित्रिक्या
आरित्रिकीभ्याम्
आरित्रिकीभिः
चतुर्थी
आरित्रिक्यै
आरित्रिकीभ्याम्
आरित्रिकीभ्यः
पञ्चमी
आरित्रिक्याः
आरित्रिकीभ्याम्
आरित्रिकीभ्यः
षष्ठी
आरित्रिक्याः
आरित्रिक्योः
आरित्रिकीणाम्
सप्तमी
आरित्रिक्याम्
आरित्रिक्योः
आरित्रिकीषु


अन्याः