आमावास्यी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आमावास्यी
आमावास्य्यौ
आमावास्यः / आमावास्य्यः
सम्बोधन
आमावास्यि
आमावास्य्यौ
आमावास्यः / आमावास्य्यः
द्वितीया
आमावास्यीम्
आमावास्य्यौ
आमावास्यीः
तृतीया
आमावास्य्या
आमावास्यीभ्याम्
आमावास्यीभिः
चतुर्थी
आमावास्य्यै
आमावास्यीभ्याम्
आमावास्यीभ्यः
पञ्चमी
आमावास्याः / आमावास्य्याः
आमावास्यीभ्याम्
आमावास्यीभ्यः
षष्ठी
आमावास्याः / आमावास्य्याः
आमावास्योः / आमावास्य्योः
आमावास्यीनाम्
सप्तमी
आमावास्याम् / आमावास्य्याम्
आमावास्योः / आमावास्य्योः
आमावास्यीषु
 
एक
द्वि
बहु
प्रथमा
आमावास्यी
आमावास्य्यौ
आमावास्यः / आमावास्य्यः
सम्बोधन
आमावास्यि
आमावास्य्यौ
आमावास्यः / आमावास्य्यः
द्वितीया
आमावास्यीम्
आमावास्य्यौ
आमावास्यीः
तृतीया
आमावास्य्या
आमावास्यीभ्याम्
आमावास्यीभिः
चतुर्थी
आमावास्य्यै
आमावास्यीभ्याम्
आमावास्यीभ्यः
पञ्चमी
आमावास्याः / आमावास्य्याः
आमावास्यीभ्याम्
आमावास्यीभ्यः
षष्ठी
आमावास्याः / आमावास्य्याः
आमावास्योः / आमावास्य्योः
आमावास्यीनाम्
सप्तमी
आमावास्याम् / आमावास्य्याम्
आमावास्योः / आमावास्य्योः
आमावास्यीषु


अन्याः