आभ्रिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आभ्रिकी
आभ्रिक्यौ
आभ्रिक्यः
सम्बोधन
आभ्रिकि
आभ्रिक्यौ
आभ्रिक्यः
द्वितीया
आभ्रिकीम्
आभ्रिक्यौ
आभ्रिकीः
तृतीया
आभ्रिक्या
आभ्रिकीभ्याम्
आभ्रिकीभिः
चतुर्थी
आभ्रिक्यै
आभ्रिकीभ्याम्
आभ्रिकीभ्यः
पञ्चमी
आभ्रिक्याः
आभ्रिकीभ्याम्
आभ्रिकीभ्यः
षष्ठी
आभ्रिक्याः
आभ्रिक्योः
आभ्रिकीणाम्
सप्तमी
आभ्रिक्याम्
आभ्रिक्योः
आभ्रिकीषु
 
एक
द्वि
बहु
प्रथमा
आभ्रिकी
आभ्रिक्यौ
आभ्रिक्यः
सम्बोधन
आभ्रिकि
आभ्रिक्यौ
आभ्रिक्यः
द्वितीया
आभ्रिकीम्
आभ्रिक्यौ
आभ्रिकीः
तृतीया
आभ्रिक्या
आभ्रिकीभ्याम्
आभ्रिकीभिः
चतुर्थी
आभ्रिक्यै
आभ्रिकीभ्याम्
आभ्रिकीभ्यः
पञ्चमी
आभ्रिक्याः
आभ्रिकीभ्याम्
आभ्रिकीभ्यः
षष्ठी
आभ्रिक्याः
आभ्रिक्योः
आभ्रिकीणाम्
सप्तमी
आभ्रिक्याम्
आभ्रिक्योः
आभ्रिकीषु


अन्याः