आभिषिक्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आभिषिक्ती
आभिषिक्त्यौ
आभिषिक्त्यः
सम्बोधन
आभिषिक्ति
आभिषिक्त्यौ
आभिषिक्त्यः
द्वितीया
आभिषिक्तीम्
आभिषिक्त्यौ
आभिषिक्तीः
तृतीया
आभिषिक्त्या
आभिषिक्तीभ्याम्
आभिषिक्तीभिः
चतुर्थी
आभिषिक्त्यै
आभिषिक्तीभ्याम्
आभिषिक्तीभ्यः
पञ्चमी
आभिषिक्त्याः
आभिषिक्तीभ्याम्
आभिषिक्तीभ्यः
षष्ठी
आभिषिक्त्याः
आभिषिक्त्योः
आभिषिक्तीनाम्
सप्तमी
आभिषिक्त्याम्
आभिषिक्त्योः
आभिषिक्तीषु
 
एक
द्वि
बहु
प्रथमा
आभिषिक्ती
आभिषिक्त्यौ
आभिषिक्त्यः
सम्बोधन
आभिषिक्ति
आभिषिक्त्यौ
आभिषिक्त्यः
द्वितीया
आभिषिक्तीम्
आभिषिक्त्यौ
आभिषिक्तीः
तृतीया
आभिषिक्त्या
आभिषिक्तीभ्याम्
आभिषिक्तीभिः
चतुर्थी
आभिषिक्त्यै
आभिषिक्तीभ्याम्
आभिषिक्तीभ्यः
पञ्चमी
आभिषिक्त्याः
आभिषिक्तीभ्याम्
आभिषिक्तीभ्यः
षष्ठी
आभिषिक्त्याः
आभिषिक्त्योः
आभिषिक्तीनाम्
सप्तमी
आभिषिक्त्याम्
आभिषिक्त्योः
आभिषिक्तीषु


अन्याः