आप्तव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आप्तव्या
आप्तव्ये
आप्तव्याः
सम्बोधन
आप्तव्ये
आप्तव्ये
आप्तव्याः
द्वितीया
आप्तव्याम्
आप्तव्ये
आप्तव्याः
तृतीया
आप्तव्यया
आप्तव्याभ्याम्
आप्तव्याभिः
चतुर्थी
आप्तव्यायै
आप्तव्याभ्याम्
आप्तव्याभ्यः
पञ्चमी
आप्तव्यायाः
आप्तव्याभ्याम्
आप्तव्याभ्यः
षष्ठी
आप्तव्यायाः
आप्तव्ययोः
आप्तव्यानाम्
सप्तमी
आप्तव्यायाम्
आप्तव्ययोः
आप्तव्यासु
 
एक
द्वि
बहु
प्रथमा
आप्तव्या
आप्तव्ये
आप्तव्याः
सम्बोधन
आप्तव्ये
आप्तव्ये
आप्तव्याः
द्वितीया
आप्तव्याम्
आप्तव्ये
आप्तव्याः
तृतीया
आप्तव्यया
आप्तव्याभ्याम्
आप्तव्याभिः
चतुर्थी
आप्तव्यायै
आप्तव्याभ्याम्
आप्तव्याभ्यः
पञ्चमी
आप्तव्यायाः
आप्तव्याभ्याम्
आप्तव्याभ्यः
षष्ठी
आप्तव्यायाः
आप्तव्ययोः
आप्तव्यानाम्
सप्तमी
आप्तव्यायाम्
आप्तव्ययोः
आप्तव्यासु


अन्याः