आत्ययिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आत्ययिकी
आत्ययिक्यौ
आत्ययिक्यः
सम्बोधन
आत्ययिकि
आत्ययिक्यौ
आत्ययिक्यः
द्वितीया
आत्ययिकीम्
आत्ययिक्यौ
आत्ययिकीः
तृतीया
आत्ययिक्या
आत्ययिकीभ्याम्
आत्ययिकीभिः
चतुर्थी
आत्ययिक्यै
आत्ययिकीभ्याम्
आत्ययिकीभ्यः
पञ्चमी
आत्ययिक्याः
आत्ययिकीभ्याम्
आत्ययिकीभ्यः
षष्ठी
आत्ययिक्याः
आत्ययिक्योः
आत्ययिकीनाम्
सप्तमी
आत्ययिक्याम्
आत्ययिक्योः
आत्ययिकीषु
 
एक
द्वि
बहु
प्रथमा
आत्ययिकी
आत्ययिक्यौ
आत्ययिक्यः
सम्बोधन
आत्ययिकि
आत्ययिक्यौ
आत्ययिक्यः
द्वितीया
आत्ययिकीम्
आत्ययिक्यौ
आत्ययिकीः
तृतीया
आत्ययिक्या
आत्ययिकीभ्याम्
आत्ययिकीभिः
चतुर्थी
आत्ययिक्यै
आत्ययिकीभ्याम्
आत्ययिकीभ्यः
पञ्चमी
आत्ययिक्याः
आत्ययिकीभ्याम्
आत्ययिकीभ्यः
षष्ठी
आत्ययिक्याः
आत्ययिक्योः
आत्ययिकीनाम्
सप्तमी
आत्ययिक्याम्
आत्ययिक्योः
आत्ययिकीषु


अन्याः