आङ् + मख् धातुरूपाणि - मखँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
आमख्यते
आमख्येते
आमख्यन्ते
मध्यम
आमख्यसे
आमख्येथे
आमख्यध्वे
उत्तम
आमख्ये
आमख्यावहे
आमख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
आमेखे
आमेखाते
आमेखिरे
मध्यम
आमेखिषे
आमेखाथे
आमेखिध्वे
उत्तम
आमेखे
आमेखिवहे
आमेखिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
आमखिता
आमखितारौ
आमखितारः
मध्यम
आमखितासे
आमखितासाथे
आमखिताध्वे
उत्तम
आमखिताहे
आमखितास्वहे
आमखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
आमखिष्यते
आमखिष्येते
आमखिष्यन्ते
मध्यम
आमखिष्यसे
आमखिष्येथे
आमखिष्यध्वे
उत्तम
आमखिष्ये
आमखिष्यावहे
आमखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
आमख्यताम्
आमख्येताम्
आमख्यन्ताम्
मध्यम
आमख्यस्व
आमख्येथाम्
आमख्यध्वम्
उत्तम
आमख्यै
आमख्यावहै
आमख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आमख्यत
आमख्येताम्
आमख्यन्त
मध्यम
आमख्यथाः
आमख्येथाम्
आमख्यध्वम्
उत्तम
आमख्ये
आमख्यावहि
आमख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
आमख्येत
आमख्येयाताम्
आमख्येरन्
मध्यम
आमख्येथाः
आमख्येयाथाम्
आमख्येध्वम्
उत्तम
आमख्येय
आमख्येवहि
आमख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
आमखिषीष्ट
आमखिषीयास्ताम्
आमखिषीरन्
मध्यम
आमखिषीष्ठाः
आमखिषीयास्थाम्
आमखिषीध्वम्
उत्तम
आमखिषीय
आमखिषीवहि
आमखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आमाखि
आमखिषाताम्
आमखिषत
मध्यम
आमखिष्ठाः
आमखिषाथाम्
आमखिढ्वम्
उत्तम
आमखिषि
आमखिष्वहि
आमखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आमखिष्यत
आमखिष्येताम्
आमखिष्यन्त
मध्यम
आमखिष्यथाः
आमखिष्येथाम्
आमखिष्यध्वम्
उत्तम
आमखिष्ये
आमखिष्यावहि
आमखिष्यामहि