आङ् + ध्राख् धातुरूपाणि - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
आध्राख्यते
आध्राख्येते
आध्राख्यन्ते
मध्यम
आध्राख्यसे
आध्राख्येथे
आध्राख्यध्वे
उत्तम
आध्राख्ये
आध्राख्यावहे
आध्राख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
आदध्राखे
आदध्राखाते
आदध्राखिरे
मध्यम
आदध्राखिषे
आदध्राखाथे
आदध्राखिध्वे
उत्तम
आदध्राखे
आदध्राखिवहे
आदध्राखिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
आध्राखिता
आध्राखितारौ
आध्राखितारः
मध्यम
आध्राखितासे
आध्राखितासाथे
आध्राखिताध्वे
उत्तम
आध्राखिताहे
आध्राखितास्वहे
आध्राखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
आध्राखिष्यते
आध्राखिष्येते
आध्राखिष्यन्ते
मध्यम
आध्राखिष्यसे
आध्राखिष्येथे
आध्राखिष्यध्वे
उत्तम
आध्राखिष्ये
आध्राखिष्यावहे
आध्राखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
आध्राख्यताम्
आध्राख्येताम्
आध्राख्यन्ताम्
मध्यम
आध्राख्यस्व
आध्राख्येथाम्
आध्राख्यध्वम्
उत्तम
आध्राख्यै
आध्राख्यावहै
आध्राख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आध्राख्यत
आध्राख्येताम्
आध्राख्यन्त
मध्यम
आध्राख्यथाः
आध्राख्येथाम्
आध्राख्यध्वम्
उत्तम
आध्राख्ये
आध्राख्यावहि
आध्राख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
आध्राख्येत
आध्राख्येयाताम्
आध्राख्येरन्
मध्यम
आध्राख्येथाः
आध्राख्येयाथाम्
आध्राख्येध्वम्
उत्तम
आध्राख्येय
आध्राख्येवहि
आध्राख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
आध्राखिषीष्ट
आध्राखिषीयास्ताम्
आध्राखिषीरन्
मध्यम
आध्राखिषीष्ठाः
आध्राखिषीयास्थाम्
आध्राखिषीध्वम्
उत्तम
आध्राखिषीय
आध्राखिषीवहि
आध्राखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आध्राखि
आध्राखिषाताम्
आध्राखिषत
मध्यम
आध्राखिष्ठाः
आध्राखिषाथाम्
आध्राखिढ्वम्
उत्तम
आध्राखिषि
आध्राखिष्वहि
आध्राखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आध्राखिष्यत
आध्राखिष्येताम्
आध्राखिष्यन्त
मध्यम
आध्राखिष्यथाः
आध्राखिष्येथाम्
आध्राखिष्यध्वम्
उत्तम
आध्राखिष्ये
आध्राखिष्यावहि
आध्राखिष्यामहि