आङ्गविद्यी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आङ्गविद्यी
आङ्गविद्य्यौ
आङ्गविद्यः / आङ्गविद्य्यः
सम्बोधन
आङ्गविद्यि
आङ्गविद्य्यौ
आङ्गविद्यः / आङ्गविद्य्यः
द्वितीया
आङ्गविद्यीम्
आङ्गविद्य्यौ
आङ्गविद्यीः
तृतीया
आङ्गविद्य्या
आङ्गविद्यीभ्याम्
आङ्गविद्यीभिः
चतुर्थी
आङ्गविद्य्यै
आङ्गविद्यीभ्याम्
आङ्गविद्यीभ्यः
पञ्चमी
आङ्गविद्याः / आङ्गविद्य्याः
आङ्गविद्यीभ्याम्
आङ्गविद्यीभ्यः
षष्ठी
आङ्गविद्याः / आङ्गविद्य्याः
आङ्गविद्योः / आङ्गविद्य्योः
आङ्गविद्यीनाम्
सप्तमी
आङ्गविद्याम् / आङ्गविद्य्याम्
आङ्गविद्योः / आङ्गविद्य्योः
आङ्गविद्यीषु
 
एक
द्वि
बहु
प्रथमा
आङ्गविद्यी
आङ्गविद्य्यौ
आङ्गविद्यः / आङ्गविद्य्यः
सम्बोधन
आङ्गविद्यि
आङ्गविद्य्यौ
आङ्गविद्यः / आङ्गविद्य्यः
द्वितीया
आङ्गविद्यीम्
आङ्गविद्य्यौ
आङ्गविद्यीः
तृतीया
आङ्गविद्य्या
आङ्गविद्यीभ्याम्
आङ्गविद्यीभिः
चतुर्थी
आङ्गविद्य्यै
आङ्गविद्यीभ्याम्
आङ्गविद्यीभ्यः
पञ्चमी
आङ्गविद्याः / आङ्गविद्य्याः
आङ्गविद्यीभ्याम्
आङ्गविद्यीभ्यः
षष्ठी
आङ्गविद्याः / आङ्गविद्य्याः
आङ्गविद्योः / आङ्गविद्य्योः
आङ्गविद्यीनाम्
सप्तमी
आङ्गविद्याम् / आङ्गविद्य्याम्
आङ्गविद्योः / आङ्गविद्य्योः
आङ्गविद्यीषु


अन्याः