आग्निपदी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आग्निपदी
आग्निपद्यौ
आग्निपद्यः
सम्बोधन
आग्निपदि
आग्निपद्यौ
आग्निपद्यः
द्वितीया
आग्निपदीम्
आग्निपद्यौ
आग्निपदीः
तृतीया
आग्निपद्या
आग्निपदीभ्याम्
आग्निपदीभिः
चतुर्थी
आग्निपद्यै
आग्निपदीभ्याम्
आग्निपदीभ्यः
पञ्चमी
आग्निपद्याः
आग्निपदीभ्याम्
आग्निपदीभ्यः
षष्ठी
आग्निपद्याः
आग्निपद्योः
आग्निपदीनाम्
सप्तमी
आग्निपद्याम्
आग्निपद्योः
आग्निपदीषु
 
एक
द्वि
बहु
प्रथमा
आग्निपदी
आग्निपद्यौ
आग्निपद्यः
सम्बोधन
आग्निपदि
आग्निपद्यौ
आग्निपद्यः
द्वितीया
आग्निपदीम्
आग्निपद्यौ
आग्निपदीः
तृतीया
आग्निपद्या
आग्निपदीभ्याम्
आग्निपदीभिः
चतुर्थी
आग्निपद्यै
आग्निपदीभ्याम्
आग्निपदीभ्यः
पञ्चमी
आग्निपद्याः
आग्निपदीभ्याम्
आग्निपदीभ्यः
षष्ठी
आग्निपद्याः
आग्निपद्योः
आग्निपदीनाम्
सप्तमी
आग्निपद्याम्
आग्निपद्योः
आग्निपदीषु


अन्याः