आग्निदत्तेयी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आग्निदत्तेयी
आग्निदत्तेय्यौ
आग्निदत्तेय्यः
सम्बोधन
आग्निदत्तेयि
आग्निदत्तेय्यौ
आग्निदत्तेय्यः
द्वितीया
आग्निदत्तेयीम्
आग्निदत्तेय्यौ
आग्निदत्तेयीः
तृतीया
आग्निदत्तेय्या
आग्निदत्तेयीभ्याम्
आग्निदत्तेयीभिः
चतुर्थी
आग्निदत्तेय्यै
आग्निदत्तेयीभ्याम्
आग्निदत्तेयीभ्यः
पञ्चमी
आग्निदत्तेय्याः
आग्निदत्तेयीभ्याम्
आग्निदत्तेयीभ्यः
षष्ठी
आग्निदत्तेय्याः
आग्निदत्तेय्योः
आग्निदत्तेयीनाम्
सप्तमी
आग्निदत्तेय्याम्
आग्निदत्तेय्योः
आग्निदत्तेयीषु
 
एक
द्वि
बहु
प्रथमा
आग्निदत्तेयी
आग्निदत्तेय्यौ
आग्निदत्तेय्यः
सम्बोधन
आग्निदत्तेयि
आग्निदत्तेय्यौ
आग्निदत्तेय्यः
द्वितीया
आग्निदत्तेयीम्
आग्निदत्तेय्यौ
आग्निदत्तेयीः
तृतीया
आग्निदत्तेय्या
आग्निदत्तेयीभ्याम्
आग्निदत्तेयीभिः
चतुर्थी
आग्निदत्तेय्यै
आग्निदत्तेयीभ्याम्
आग्निदत्तेयीभ्यः
पञ्चमी
आग्निदत्तेय्याः
आग्निदत्तेयीभ्याम्
आग्निदत्तेयीभ्यः
षष्ठी
आग्निदत्तेय्याः
आग्निदत्तेय्योः
आग्निदत्तेयीनाम्
सप्तमी
आग्निदत्तेय्याम्
आग्निदत्तेय्योः
आग्निदत्तेयीषु


अन्याः