आक्रन्दयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आक्रन्दयितव्या
आक्रन्दयितव्ये
आक्रन्दयितव्याः
सम्बोधन
आक्रन्दयितव्ये
आक्रन्दयितव्ये
आक्रन्दयितव्याः
द्वितीया
आक्रन्दयितव्याम्
आक्रन्दयितव्ये
आक्रन्दयितव्याः
तृतीया
आक्रन्दयितव्यया
आक्रन्दयितव्याभ्याम्
आक्रन्दयितव्याभिः
चतुर्थी
आक्रन्दयितव्यायै
आक्रन्दयितव्याभ्याम्
आक्रन्दयितव्याभ्यः
पञ्चमी
आक्रन्दयितव्यायाः
आक्रन्दयितव्याभ्याम्
आक्रन्दयितव्याभ्यः
षष्ठी
आक्रन्दयितव्यायाः
आक्रन्दयितव्ययोः
आक्रन्दयितव्यानाम्
सप्तमी
आक्रन्दयितव्यायाम्
आक्रन्दयितव्ययोः
आक्रन्दयितव्यासु
 
एक
द्वि
बहु
प्रथमा
आक्रन्दयितव्या
आक्रन्दयितव्ये
आक्रन्दयितव्याः
सम्बोधन
आक्रन्दयितव्ये
आक्रन्दयितव्ये
आक्रन्दयितव्याः
द्वितीया
आक्रन्दयितव्याम्
आक्रन्दयितव्ये
आक्रन्दयितव्याः
तृतीया
आक्रन्दयितव्यया
आक्रन्दयितव्याभ्याम्
आक्रन्दयितव्याभिः
चतुर्थी
आक्रन्दयितव्यायै
आक्रन्दयितव्याभ्याम्
आक्रन्दयितव्याभ्यः
पञ्चमी
आक्रन्दयितव्यायाः
आक्रन्दयितव्याभ्याम्
आक्रन्दयितव्याभ्यः
षष्ठी
आक्रन्दयितव्यायाः
आक्रन्दयितव्ययोः
आक्रन्दयितव्यानाम्
सप्तमी
आक्रन्दयितव्यायाम्
आक्रन्दयितव्ययोः
आक्रन्दयितव्यासु


अन्याः