अश् धातुरूपाणि

अशँ भोजने - क्र्यादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अश्नाति
अश्नीतः
अश्नन्ति
मध्यम
अश्नासि
अश्नीथः
अश्नीथ
उत्तम
अश्नामि
अश्नीवः
अश्नीमः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
आश
आशतुः
आशुः
मध्यम
आशिथ
आशथुः
आश
उत्तम
आश
आशिव
आशिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अशिता
अशितारौ
अशितारः
मध्यम
अशितासि
अशितास्थः
अशितास्थ
उत्तम
अशितास्मि
अशितास्वः
अशितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अशिष्यति
अशिष्यतः
अशिष्यन्ति
मध्यम
अशिष्यसि
अशिष्यथः
अशिष्यथ
उत्तम
अशिष्यामि
अशिष्यावः
अशिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अश्नीतात् / अश्नीताद् / अश्नातु
अश्नीताम्
अश्नन्तु
मध्यम
अश्नीतात् / अश्नीताद् / अशान
अश्नीतम्
अश्नीत
उत्तम
अश्नानि
अश्नाव
अश्नाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आश्नात् / आश्नाद्
आश्नीताम्
आश्नन्
मध्यम
आश्नाः
आश्नीतम्
आश्नीत
उत्तम
आश्नाम्
आश्नीव
आश्नीम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्नीयात् / अश्नीयाद्
अश्नीयाताम्
अश्नीयुः
मध्यम
अश्नीयाः
अश्नीयातम्
अश्नीयात
उत्तम
अश्नीयाम्
अश्नीयाव
अश्नीयाम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्यात् / अश्याद्
अश्यास्ताम्
अश्यासुः
मध्यम
अश्याः
अश्यास्तम्
अश्यास्त
उत्तम
अश्यासम्
अश्यास्व
अश्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आशीत् / आशीद्
आशिष्टाम्
आशिषुः
मध्यम
आशीः
आशिष्टम्
आशिष्ट
उत्तम
आशिषम्
आशिष्व
आशिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आशिष्यत् / आशिष्यद्
आशिष्यताम्
आशिष्यन्
मध्यम
आशिष्यः
आशिष्यतम्
आशिष्यत
उत्तम
आशिष्यम्
आशिष्याव
आशिष्याम