अव + ह्राद् धातुरूपाणि - ह्रादँ अव्यक्ते शब्दे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अवह्राद्यते
अवह्राद्येते
अवह्राद्यन्ते
मध्यम
अवह्राद्यसे
अवह्राद्येथे
अवह्राद्यध्वे
उत्तम
अवह्राद्ये
अवह्राद्यावहे
अवह्राद्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अवजह्रादे
अवजह्रादाते
अवजह्रादिरे
मध्यम
अवजह्रादिषे
अवजह्रादाथे
अवजह्रादिध्वे
उत्तम
अवजह्रादे
अवजह्रादिवहे
अवजह्रादिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अवह्रादिता
अवह्रादितारौ
अवह्रादितारः
मध्यम
अवह्रादितासे
अवह्रादितासाथे
अवह्रादिताध्वे
उत्तम
अवह्रादिताहे
अवह्रादितास्वहे
अवह्रादितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अवह्रादिष्यते
अवह्रादिष्येते
अवह्रादिष्यन्ते
मध्यम
अवह्रादिष्यसे
अवह्रादिष्येथे
अवह्रादिष्यध्वे
उत्तम
अवह्रादिष्ये
अवह्रादिष्यावहे
अवह्रादिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अवह्राद्यताम्
अवह्राद्येताम्
अवह्राद्यन्ताम्
मध्यम
अवह्राद्यस्व
अवह्राद्येथाम्
अवह्राद्यध्वम्
उत्तम
अवह्राद्यै
अवह्राद्यावहै
अवह्राद्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाह्राद्यत
अवाह्राद्येताम्
अवाह्राद्यन्त
मध्यम
अवाह्राद्यथाः
अवाह्राद्येथाम्
अवाह्राद्यध्वम्
उत्तम
अवाह्राद्ये
अवाह्राद्यावहि
अवाह्राद्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवह्राद्येत
अवह्राद्येयाताम्
अवह्राद्येरन्
मध्यम
अवह्राद्येथाः
अवह्राद्येयाथाम्
अवह्राद्येध्वम्
उत्तम
अवह्राद्येय
अवह्राद्येवहि
अवह्राद्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवह्रादिषीष्ट
अवह्रादिषीयास्ताम्
अवह्रादिषीरन्
मध्यम
अवह्रादिषीष्ठाः
अवह्रादिषीयास्थाम्
अवह्रादिषीध्वम्
उत्तम
अवह्रादिषीय
अवह्रादिषीवहि
अवह्रादिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाह्रादि
अवाह्रादिषाताम्
अवाह्रादिषत
मध्यम
अवाह्रादिष्ठाः
अवाह्रादिषाथाम्
अवाह्रादिढ्वम्
उत्तम
अवाह्रादिषि
अवाह्रादिष्वहि
अवाह्रादिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाह्रादिष्यत
अवाह्रादिष्येताम्
अवाह्रादिष्यन्त
मध्यम
अवाह्रादिष्यथाः
अवाह्रादिष्येथाम्
अवाह्रादिष्यध्वम्
उत्तम
अवाह्रादिष्ये
अवाह्रादिष्यावहि
अवाह्रादिष्यामहि