अव + श्वङ्क् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अवश्वङ्क्यते
अवश्वङ्क्येते
अवश्वङ्क्यन्ते
मध्यम
अवश्वङ्क्यसे
अवश्वङ्क्येथे
अवश्वङ्क्यध्वे
उत्तम
अवश्वङ्क्ये
अवश्वङ्क्यावहे
अवश्वङ्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अवशश्वङ्के
अवशश्वङ्काते
अवशश्वङ्किरे
मध्यम
अवशश्वङ्किषे
अवशश्वङ्काथे
अवशश्वङ्किध्वे
उत्तम
अवशश्वङ्के
अवशश्वङ्किवहे
अवशश्वङ्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अवश्वङ्किता
अवश्वङ्कितारौ
अवश्वङ्कितारः
मध्यम
अवश्वङ्कितासे
अवश्वङ्कितासाथे
अवश्वङ्किताध्वे
उत्तम
अवश्वङ्किताहे
अवश्वङ्कितास्वहे
अवश्वङ्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अवश्वङ्किष्यते
अवश्वङ्किष्येते
अवश्वङ्किष्यन्ते
मध्यम
अवश्वङ्किष्यसे
अवश्वङ्किष्येथे
अवश्वङ्किष्यध्वे
उत्तम
अवश्वङ्किष्ये
अवश्वङ्किष्यावहे
अवश्वङ्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अवश्वङ्क्यताम्
अवश्वङ्क्येताम्
अवश्वङ्क्यन्ताम्
मध्यम
अवश्वङ्क्यस्व
अवश्वङ्क्येथाम्
अवश्वङ्क्यध्वम्
उत्तम
अवश्वङ्क्यै
अवश्वङ्क्यावहै
अवश्वङ्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाश्वङ्क्यत
अवाश्वङ्क्येताम्
अवाश्वङ्क्यन्त
मध्यम
अवाश्वङ्क्यथाः
अवाश्वङ्क्येथाम्
अवाश्वङ्क्यध्वम्
उत्तम
अवाश्वङ्क्ये
अवाश्वङ्क्यावहि
अवाश्वङ्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवश्वङ्क्येत
अवश्वङ्क्येयाताम्
अवश्वङ्क्येरन्
मध्यम
अवश्वङ्क्येथाः
अवश्वङ्क्येयाथाम्
अवश्वङ्क्येध्वम्
उत्तम
अवश्वङ्क्येय
अवश्वङ्क्येवहि
अवश्वङ्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवश्वङ्किषीष्ट
अवश्वङ्किषीयास्ताम्
अवश्वङ्किषीरन्
मध्यम
अवश्वङ्किषीष्ठाः
अवश्वङ्किषीयास्थाम्
अवश्वङ्किषीध्वम्
उत्तम
अवश्वङ्किषीय
अवश्वङ्किषीवहि
अवश्वङ्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाश्वङ्कि
अवाश्वङ्किषाताम्
अवाश्वङ्किषत
मध्यम
अवाश्वङ्किष्ठाः
अवाश्वङ्किषाथाम्
अवाश्वङ्किढ्वम्
उत्तम
अवाश्वङ्किषि
अवाश्वङ्किष्वहि
अवाश्वङ्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाश्वङ्किष्यत
अवाश्वङ्किष्येताम्
अवाश्वङ्किष्यन्त
मध्यम
अवाश्वङ्किष्यथाः
अवाश्वङ्किष्येथाम्
अवाश्वङ्किष्यध्वम्
उत्तम
अवाश्वङ्किष्ये
अवाश्वङ्किष्यावहि
अवाश्वङ्किष्यामहि