अव + राघ् धातुरूपाणि - राघृँ सामर्थ्ये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अवराघ्यते
अवराघ्येते
अवराघ्यन्ते
मध्यम
अवराघ्यसे
अवराघ्येथे
अवराघ्यध्वे
उत्तम
अवराघ्ये
अवराघ्यावहे
अवराघ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अवरराघे
अवरराघाते
अवरराघिरे
मध्यम
अवरराघिषे
अवरराघाथे
अवरराघिध्वे
उत्तम
अवरराघे
अवरराघिवहे
अवरराघिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अवराघिता
अवराघितारौ
अवराघितारः
मध्यम
अवराघितासे
अवराघितासाथे
अवराघिताध्वे
उत्तम
अवराघिताहे
अवराघितास्वहे
अवराघितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अवराघिष्यते
अवराघिष्येते
अवराघिष्यन्ते
मध्यम
अवराघिष्यसे
अवराघिष्येथे
अवराघिष्यध्वे
उत्तम
अवराघिष्ये
अवराघिष्यावहे
अवराघिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अवराघ्यताम्
अवराघ्येताम्
अवराघ्यन्ताम्
मध्यम
अवराघ्यस्व
अवराघ्येथाम्
अवराघ्यध्वम्
उत्तम
अवराघ्यै
अवराघ्यावहै
अवराघ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाराघ्यत
अवाराघ्येताम्
अवाराघ्यन्त
मध्यम
अवाराघ्यथाः
अवाराघ्येथाम्
अवाराघ्यध्वम्
उत्तम
अवाराघ्ये
अवाराघ्यावहि
अवाराघ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवराघ्येत
अवराघ्येयाताम्
अवराघ्येरन्
मध्यम
अवराघ्येथाः
अवराघ्येयाथाम्
अवराघ्येध्वम्
उत्तम
अवराघ्येय
अवराघ्येवहि
अवराघ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवराघिषीष्ट
अवराघिषीयास्ताम्
अवराघिषीरन्
मध्यम
अवराघिषीष्ठाः
अवराघिषीयास्थाम्
अवराघिषीध्वम्
उत्तम
अवराघिषीय
अवराघिषीवहि
अवराघिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाराघि
अवाराघिषाताम्
अवाराघिषत
मध्यम
अवाराघिष्ठाः
अवाराघिषाथाम्
अवाराघिढ्वम्
उत्तम
अवाराघिषि
अवाराघिष्वहि
अवाराघिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाराघिष्यत
अवाराघिष्येताम्
अवाराघिष्यन्त
मध्यम
अवाराघिष्यथाः
अवाराघिष्येथाम्
अवाराघिष्यध्वम्
उत्तम
अवाराघिष्ये
अवाराघिष्यावहि
अवाराघिष्यामहि