अव + मुञ्च् धातुरूपाणि - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अवमुञ्च्यते
अवमुञ्च्येते
अवमुञ्च्यन्ते
मध्यम
अवमुञ्च्यसे
अवमुञ्च्येथे
अवमुञ्च्यध्वे
उत्तम
अवमुञ्च्ये
अवमुञ्च्यावहे
अवमुञ्च्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अवमुमुञ्चे
अवमुमुञ्चाते
अवमुमुञ्चिरे
मध्यम
अवमुमुञ्चिषे
अवमुमुञ्चाथे
अवमुमुञ्चिध्वे
उत्तम
अवमुमुञ्चे
अवमुमुञ्चिवहे
अवमुमुञ्चिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अवमुञ्चिता
अवमुञ्चितारौ
अवमुञ्चितारः
मध्यम
अवमुञ्चितासे
अवमुञ्चितासाथे
अवमुञ्चिताध्वे
उत्तम
अवमुञ्चिताहे
अवमुञ्चितास्वहे
अवमुञ्चितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अवमुञ्चिष्यते
अवमुञ्चिष्येते
अवमुञ्चिष्यन्ते
मध्यम
अवमुञ्चिष्यसे
अवमुञ्चिष्येथे
अवमुञ्चिष्यध्वे
उत्तम
अवमुञ्चिष्ये
अवमुञ्चिष्यावहे
अवमुञ्चिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अवमुञ्च्यताम्
अवमुञ्च्येताम्
अवमुञ्च्यन्ताम्
मध्यम
अवमुञ्च्यस्व
अवमुञ्च्येथाम्
अवमुञ्च्यध्वम्
उत्तम
अवमुञ्च्यै
अवमुञ्च्यावहै
अवमुञ्च्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवामुञ्च्यत
अवामुञ्च्येताम्
अवामुञ्च्यन्त
मध्यम
अवामुञ्च्यथाः
अवामुञ्च्येथाम्
अवामुञ्च्यध्वम्
उत्तम
अवामुञ्च्ये
अवामुञ्च्यावहि
अवामुञ्च्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवमुञ्च्येत
अवमुञ्च्येयाताम्
अवमुञ्च्येरन्
मध्यम
अवमुञ्च्येथाः
अवमुञ्च्येयाथाम्
अवमुञ्च्येध्वम्
उत्तम
अवमुञ्च्येय
अवमुञ्च्येवहि
अवमुञ्च्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवमुञ्चिषीष्ट
अवमुञ्चिषीयास्ताम्
अवमुञ्चिषीरन्
मध्यम
अवमुञ्चिषीष्ठाः
अवमुञ्चिषीयास्थाम्
अवमुञ्चिषीध्वम्
उत्तम
अवमुञ्चिषीय
अवमुञ्चिषीवहि
अवमुञ्चिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवामुञ्चि
अवामुञ्चिषाताम्
अवामुञ्चिषत
मध्यम
अवामुञ्चिष्ठाः
अवामुञ्चिषाथाम्
अवामुञ्चिढ्वम्
उत्तम
अवामुञ्चिषि
अवामुञ्चिष्वहि
अवामुञ्चिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवामुञ्चिष्यत
अवामुञ्चिष्येताम्
अवामुञ्चिष्यन्त
मध्यम
अवामुञ्चिष्यथाः
अवामुञ्चिष्येथाम्
अवामुञ्चिष्यध्वम्
उत्तम
अवामुञ्चिष्ये
अवामुञ्चिष्यावहि
अवामुञ्चिष्यामहि