अव + मङ्क् धातुरूपाणि - मकिँ मण्डने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अवमङ्क्यते
अवमङ्क्येते
अवमङ्क्यन्ते
मध्यम
अवमङ्क्यसे
अवमङ्क्येथे
अवमङ्क्यध्वे
उत्तम
अवमङ्क्ये
अवमङ्क्यावहे
अवमङ्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अवममङ्के
अवममङ्काते
अवममङ्किरे
मध्यम
अवममङ्किषे
अवममङ्काथे
अवममङ्किध्वे
उत्तम
अवममङ्के
अवममङ्किवहे
अवममङ्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अवमङ्किता
अवमङ्कितारौ
अवमङ्कितारः
मध्यम
अवमङ्कितासे
अवमङ्कितासाथे
अवमङ्किताध्वे
उत्तम
अवमङ्किताहे
अवमङ्कितास्वहे
अवमङ्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अवमङ्किष्यते
अवमङ्किष्येते
अवमङ्किष्यन्ते
मध्यम
अवमङ्किष्यसे
अवमङ्किष्येथे
अवमङ्किष्यध्वे
उत्तम
अवमङ्किष्ये
अवमङ्किष्यावहे
अवमङ्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अवमङ्क्यताम्
अवमङ्क्येताम्
अवमङ्क्यन्ताम्
मध्यम
अवमङ्क्यस्व
अवमङ्क्येथाम्
अवमङ्क्यध्वम्
उत्तम
अवमङ्क्यै
अवमङ्क्यावहै
अवमङ्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवामङ्क्यत
अवामङ्क्येताम्
अवामङ्क्यन्त
मध्यम
अवामङ्क्यथाः
अवामङ्क्येथाम्
अवामङ्क्यध्वम्
उत्तम
अवामङ्क्ये
अवामङ्क्यावहि
अवामङ्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवमङ्क्येत
अवमङ्क्येयाताम्
अवमङ्क्येरन्
मध्यम
अवमङ्क्येथाः
अवमङ्क्येयाथाम्
अवमङ्क्येध्वम्
उत्तम
अवमङ्क्येय
अवमङ्क्येवहि
अवमङ्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवमङ्किषीष्ट
अवमङ्किषीयास्ताम्
अवमङ्किषीरन्
मध्यम
अवमङ्किषीष्ठाः
अवमङ्किषीयास्थाम्
अवमङ्किषीध्वम्
उत्तम
अवमङ्किषीय
अवमङ्किषीवहि
अवमङ्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवामङ्कि
अवामङ्किषाताम्
अवामङ्किषत
मध्यम
अवामङ्किष्ठाः
अवामङ्किषाथाम्
अवामङ्किढ्वम्
उत्तम
अवामङ्किषि
अवामङ्किष्वहि
अवामङ्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवामङ्किष्यत
अवामङ्किष्येताम्
अवामङ्किष्यन्त
मध्यम
अवामङ्किष्यथाः
अवामङ्किष्येथाम्
अवामङ्किष्यध्वम्
उत्तम
अवामङ्किष्ये
अवामङ्किष्यावहि
अवामङ्किष्यामहि