अव + तीक् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अवतीक्यते
अवतीक्येते
अवतीक्यन्ते
मध्यम
अवतीक्यसे
अवतीक्येथे
अवतीक्यध्वे
उत्तम
अवतीक्ये
अवतीक्यावहे
अवतीक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अवतितीके
अवतितीकाते
अवतितीकिरे
मध्यम
अवतितीकिषे
अवतितीकाथे
अवतितीकिध्वे
उत्तम
अवतितीके
अवतितीकिवहे
अवतितीकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अवतीकिता
अवतीकितारौ
अवतीकितारः
मध्यम
अवतीकितासे
अवतीकितासाथे
अवतीकिताध्वे
उत्तम
अवतीकिताहे
अवतीकितास्वहे
अवतीकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अवतीकिष्यते
अवतीकिष्येते
अवतीकिष्यन्ते
मध्यम
अवतीकिष्यसे
अवतीकिष्येथे
अवतीकिष्यध्वे
उत्तम
अवतीकिष्ये
अवतीकिष्यावहे
अवतीकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अवतीक्यताम्
अवतीक्येताम्
अवतीक्यन्ताम्
मध्यम
अवतीक्यस्व
अवतीक्येथाम्
अवतीक्यध्वम्
उत्तम
अवतीक्यै
अवतीक्यावहै
अवतीक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवातीक्यत
अवातीक्येताम्
अवातीक्यन्त
मध्यम
अवातीक्यथाः
अवातीक्येथाम्
अवातीक्यध्वम्
उत्तम
अवातीक्ये
अवातीक्यावहि
अवातीक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवतीक्येत
अवतीक्येयाताम्
अवतीक्येरन्
मध्यम
अवतीक्येथाः
अवतीक्येयाथाम्
अवतीक्येध्वम्
उत्तम
अवतीक्येय
अवतीक्येवहि
अवतीक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवतीकिषीष्ट
अवतीकिषीयास्ताम्
अवतीकिषीरन्
मध्यम
अवतीकिषीष्ठाः
अवतीकिषीयास्थाम्
अवतीकिषीध्वम्
उत्तम
अवतीकिषीय
अवतीकिषीवहि
अवतीकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवातीकि
अवातीकिषाताम्
अवातीकिषत
मध्यम
अवातीकिष्ठाः
अवातीकिषाथाम्
अवातीकिढ्वम्
उत्तम
अवातीकिषि
अवातीकिष्वहि
अवातीकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवातीकिष्यत
अवातीकिष्येताम्
अवातीकिष्यन्त
मध्यम
अवातीकिष्यथाः
अवातीकिष्येथाम्
अवातीकिष्यध्वम्
उत्तम
अवातीकिष्ये
अवातीकिष्यावहि
अवातीकिष्यामहि