अव + ज्युत् धातुरूपाणि - ज्युतिँर् भासने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अवज्युत्यते
अवज्युत्येते
अवज्युत्यन्ते
मध्यम
अवज्युत्यसे
अवज्युत्येथे
अवज्युत्यध्वे
उत्तम
अवज्युत्ये
अवज्युत्यावहे
अवज्युत्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अवजुज्युते
अवजुज्युताते
अवजुज्युतिरे
मध्यम
अवजुज्युतिषे
अवजुज्युताथे
अवजुज्युतिध्वे
उत्तम
अवजुज्युते
अवजुज्युतिवहे
अवजुज्युतिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अवज्योतिता
अवज्योतितारौ
अवज्योतितारः
मध्यम
अवज्योतितासे
अवज्योतितासाथे
अवज्योतिताध्वे
उत्तम
अवज्योतिताहे
अवज्योतितास्वहे
अवज्योतितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अवज्योतिष्यते
अवज्योतिष्येते
अवज्योतिष्यन्ते
मध्यम
अवज्योतिष्यसे
अवज्योतिष्येथे
अवज्योतिष्यध्वे
उत्तम
अवज्योतिष्ये
अवज्योतिष्यावहे
अवज्योतिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अवज्युत्यताम्
अवज्युत्येताम्
अवज्युत्यन्ताम्
मध्यम
अवज्युत्यस्व
अवज्युत्येथाम्
अवज्युत्यध्वम्
उत्तम
अवज्युत्यै
अवज्युत्यावहै
अवज्युत्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाज्युत्यत
अवाज्युत्येताम्
अवाज्युत्यन्त
मध्यम
अवाज्युत्यथाः
अवाज्युत्येथाम्
अवाज्युत्यध्वम्
उत्तम
अवाज्युत्ये
अवाज्युत्यावहि
अवाज्युत्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवज्युत्येत
अवज्युत्येयाताम्
अवज्युत्येरन्
मध्यम
अवज्युत्येथाः
अवज्युत्येयाथाम्
अवज्युत्येध्वम्
उत्तम
अवज्युत्येय
अवज्युत्येवहि
अवज्युत्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवज्योतिषीष्ट
अवज्योतिषीयास्ताम्
अवज्योतिषीरन्
मध्यम
अवज्योतिषीष्ठाः
अवज्योतिषीयास्थाम्
अवज्योतिषीध्वम्
उत्तम
अवज्योतिषीय
अवज्योतिषीवहि
अवज्योतिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाज्योति
अवाज्योतिषाताम्
अवाज्योतिषत
मध्यम
अवाज्योतिष्ठाः
अवाज्योतिषाथाम्
अवाज्योतिढ्वम्
उत्तम
अवाज्योतिषि
अवाज्योतिष्वहि
अवाज्योतिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाज्योतिष्यत
अवाज्योतिष्येताम्
अवाज्योतिष्यन्त
मध्यम
अवाज्योतिष्यथाः
अवाज्योतिष्येथाम्
अवाज्योतिष्यध्वम्
उत्तम
अवाज्योतिष्ये
अवाज्योतिष्यावहि
अवाज्योतिष्यामहि