अव + चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अवचित्यते
अवचित्येते
अवचित्यन्ते
मध्यम
अवचित्यसे
अवचित्येथे
अवचित्यध्वे
उत्तम
अवचित्ये
अवचित्यावहे
अवचित्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अवचिचिते
अवचिचिताते
अवचिचितिरे
मध्यम
अवचिचितिषे
अवचिचिताथे
अवचिचितिध्वे
उत्तम
अवचिचिते
अवचिचितिवहे
अवचिचितिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अवचेतिता
अवचेतितारौ
अवचेतितारः
मध्यम
अवचेतितासे
अवचेतितासाथे
अवचेतिताध्वे
उत्तम
अवचेतिताहे
अवचेतितास्वहे
अवचेतितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अवचेतिष्यते
अवचेतिष्येते
अवचेतिष्यन्ते
मध्यम
अवचेतिष्यसे
अवचेतिष्येथे
अवचेतिष्यध्वे
उत्तम
अवचेतिष्ये
अवचेतिष्यावहे
अवचेतिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अवचित्यताम्
अवचित्येताम्
अवचित्यन्ताम्
मध्यम
अवचित्यस्व
अवचित्येथाम्
अवचित्यध्वम्
उत्तम
अवचित्यै
अवचित्यावहै
अवचित्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाचित्यत
अवाचित्येताम्
अवाचित्यन्त
मध्यम
अवाचित्यथाः
अवाचित्येथाम्
अवाचित्यध्वम्
उत्तम
अवाचित्ये
अवाचित्यावहि
अवाचित्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवचित्येत
अवचित्येयाताम्
अवचित्येरन्
मध्यम
अवचित्येथाः
अवचित्येयाथाम्
अवचित्येध्वम्
उत्तम
अवचित्येय
अवचित्येवहि
अवचित्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवचेतिषीष्ट
अवचेतिषीयास्ताम्
अवचेतिषीरन्
मध्यम
अवचेतिषीष्ठाः
अवचेतिषीयास्थाम्
अवचेतिषीध्वम्
उत्तम
अवचेतिषीय
अवचेतिषीवहि
अवचेतिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाचेति
अवाचेतिषाताम्
अवाचेतिषत
मध्यम
अवाचेतिष्ठाः
अवाचेतिषाथाम्
अवाचेतिढ्वम्
उत्तम
अवाचेतिषि
अवाचेतिष्वहि
अवाचेतिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाचेतिष्यत
अवाचेतिष्येताम्
अवाचेतिष्यन्त
मध्यम
अवाचेतिष्यथाः
अवाचेतिष्येथाम्
अवाचेतिष्यध्वम्
उत्तम
अवाचेतिष्ये
अवाचेतिष्यावहि
अवाचेतिष्यामहि