अव + घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अवघग्घ्यते
अवघग्घ्येते
अवघग्घ्यन्ते
मध्यम
अवघग्घ्यसे
अवघग्घ्येथे
अवघग्घ्यध्वे
उत्तम
अवघग्घ्ये
अवघग्घ्यावहे
अवघग्घ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अवजघग्घे
अवजघग्घाते
अवजघग्घिरे
मध्यम
अवजघग्घिषे
अवजघग्घाथे
अवजघग्घिध्वे
उत्तम
अवजघग्घे
अवजघग्घिवहे
अवजघग्घिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अवघग्घिता
अवघग्घितारौ
अवघग्घितारः
मध्यम
अवघग्घितासे
अवघग्घितासाथे
अवघग्घिताध्वे
उत्तम
अवघग्घिताहे
अवघग्घितास्वहे
अवघग्घितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अवघग्घिष्यते
अवघग्घिष्येते
अवघग्घिष्यन्ते
मध्यम
अवघग्घिष्यसे
अवघग्घिष्येथे
अवघग्घिष्यध्वे
उत्तम
अवघग्घिष्ये
अवघग्घिष्यावहे
अवघग्घिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अवघग्घ्यताम्
अवघग्घ्येताम्
अवघग्घ्यन्ताम्
मध्यम
अवघग्घ्यस्व
अवघग्घ्येथाम्
अवघग्घ्यध्वम्
उत्तम
अवघग्घ्यै
अवघग्घ्यावहै
अवघग्घ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाघग्घ्यत
अवाघग्घ्येताम्
अवाघग्घ्यन्त
मध्यम
अवाघग्घ्यथाः
अवाघग्घ्येथाम्
अवाघग्घ्यध्वम्
उत्तम
अवाघग्घ्ये
अवाघग्घ्यावहि
अवाघग्घ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवघग्घ्येत
अवघग्घ्येयाताम्
अवघग्घ्येरन्
मध्यम
अवघग्घ्येथाः
अवघग्घ्येयाथाम्
अवघग्घ्येध्वम्
उत्तम
अवघग्घ्येय
अवघग्घ्येवहि
अवघग्घ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवघग्घिषीष्ट
अवघग्घिषीयास्ताम्
अवघग्घिषीरन्
मध्यम
अवघग्घिषीष्ठाः
अवघग्घिषीयास्थाम्
अवघग्घिषीध्वम्
उत्तम
अवघग्घिषीय
अवघग्घिषीवहि
अवघग्घिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाघग्घि
अवाघग्घिषाताम्
अवाघग्घिषत
मध्यम
अवाघग्घिष्ठाः
अवाघग्घिषाथाम्
अवाघग्घिढ्वम्
उत्तम
अवाघग्घिषि
अवाघग्घिष्वहि
अवाघग्घिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाघग्घिष्यत
अवाघग्घिष्येताम्
अवाघग्घिष्यन्त
मध्यम
अवाघग्घिष्यथाः
अवाघग्घिष्येथाम्
अवाघग्घिष्यध्वम्
उत्तम
अवाघग्घिष्ये
अवाघग्घिष्यावहि
अवाघग्घिष्यामहि