अव + उङ्ख् धातुरूपाणि - उखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अवोङ्ख्यते
अवोङ्ख्येते
अवोङ्ख्यन्ते
मध्यम
अवोङ्ख्यसे
अवोङ्ख्येथे
अवोङ्ख्यध्वे
उत्तम
अवोङ्ख्ये
अवोङ्ख्यावहे
अवोङ्ख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अवोङ्खे
अवोङ्खाते
अवोङ्खिरे
मध्यम
अवोङ्खिषे
अवोङ्खाथे
अवोङ्खिध्वे
उत्तम
अवोङ्खे
अवोङ्खिवहे
अवोङ्खिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अवोङ्खिता
अवोङ्खितारौ
अवोङ्खितारः
मध्यम
अवोङ्खितासे
अवोङ्खितासाथे
अवोङ्खिताध्वे
उत्तम
अवोङ्खिताहे
अवोङ्खितास्वहे
अवोङ्खितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अवोङ्खिष्यते
अवोङ्खिष्येते
अवोङ्खिष्यन्ते
मध्यम
अवोङ्खिष्यसे
अवोङ्खिष्येथे
अवोङ्खिष्यध्वे
उत्तम
अवोङ्खिष्ये
अवोङ्खिष्यावहे
अवोङ्खिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अवोङ्ख्यताम्
अवोङ्ख्येताम्
अवोङ्ख्यन्ताम्
मध्यम
अवोङ्ख्यस्व
अवोङ्ख्येथाम्
अवोङ्ख्यध्वम्
उत्तम
अवोङ्ख्यै
अवोङ्ख्यावहै
अवोङ्ख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवौङ्ख्यत
अवौङ्ख्येताम्
अवौङ्ख्यन्त
मध्यम
अवौङ्ख्यथाः
अवौङ्ख्येथाम्
अवौङ्ख्यध्वम्
उत्तम
अवौङ्ख्ये
अवौङ्ख्यावहि
अवौङ्ख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवोङ्ख्येत
अवोङ्ख्येयाताम्
अवोङ्ख्येरन्
मध्यम
अवोङ्ख्येथाः
अवोङ्ख्येयाथाम्
अवोङ्ख्येध्वम्
उत्तम
अवोङ्ख्येय
अवोङ्ख्येवहि
अवोङ्ख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवोङ्खिषीष्ट
अवोङ्खिषीयास्ताम्
अवोङ्खिषीरन्
मध्यम
अवोङ्खिषीष्ठाः
अवोङ्खिषीयास्थाम्
अवोङ्खिषीध्वम्
उत्तम
अवोङ्खिषीय
अवोङ्खिषीवहि
अवोङ्खिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवौङ्खि
अवौङ्खिषाताम्
अवौङ्खिषत
मध्यम
अवौङ्खिष्ठाः
अवौङ्खिषाथाम्
अवौङ्खिढ्वम्
उत्तम
अवौङ्खिषि
अवौङ्खिष्वहि
अवौङ्खिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवौङ्खिष्यत
अवौङ्खिष्येताम्
अवौङ्खिष्यन्त
मध्यम
अवौङ्खिष्यथाः
अवौङ्खिष्येथाम्
अवौङ्खिष्यध्वम्
उत्तम
अवौङ्खिष्ये
अवौङ्खिष्यावहि
अवौङ्खिष्यामहि