अवरोहिन् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अवरोहि
अवरोहिणी
अवरोहीणि
सम्बोधन
अवरोहि / अवरोहिन्
अवरोहिणी
अवरोहीणि
द्वितीया
अवरोहि
अवरोहिणी
अवरोहीणि
तृतीया
अवरोहिणा
अवरोहिभ्याम्
अवरोहिभिः
चतुर्थी
अवरोहिणे
अवरोहिभ्याम्
अवरोहिभ्यः
पञ्चमी
अवरोहिणः
अवरोहिभ्याम्
अवरोहिभ्यः
षष्ठी
अवरोहिणः
अवरोहिणोः
अवरोहिणाम्
सप्तमी
अवरोहिणि
अवरोहिणोः
अवरोहिषु
 
एक
द्वि
बहु
प्रथमा
अवरोहि
अवरोहिणी
अवरोहीणि
सम्बोधन
अवरोहि / अवरोहिन्
अवरोहिणी
अवरोहीणि
द्वितीया
अवरोहि
अवरोहिणी
अवरोहीणि
तृतीया
अवरोहिणा
अवरोहिभ्याम्
अवरोहिभिः
चतुर्थी
अवरोहिणे
अवरोहिभ्याम्
अवरोहिभ्यः
पञ्चमी
अवरोहिणः
अवरोहिभ्याम्
अवरोहिभ्यः
षष्ठी
अवरोहिणः
अवरोहिणोः
अवरोहिणाम्
सप्तमी
अवरोहिणि
अवरोहिणोः
अवरोहिषु


अन्याः