अलसत्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अलसत्वम्
अलसत्वे
अलसत्वानि
सम्बोधन
अलसत्व
अलसत्वे
अलसत्वानि
द्वितीया
अलसत्वम्
अलसत्वे
अलसत्वानि
तृतीया
अलसत्वेन
अलसत्वाभ्याम्
अलसत्वैः
चतुर्थी
अलसत्वाय
अलसत्वाभ्याम्
अलसत्वेभ्यः
पञ्चमी
अलसत्वात् / अलसत्वाद्
अलसत्वाभ्याम्
अलसत्वेभ्यः
षष्ठी
अलसत्वस्य
अलसत्वयोः
अलसत्वानाम्
सप्तमी
अलसत्वे
अलसत्वयोः
अलसत्वेषु
 
एक
द्वि
बहु
प्रथमा
अलसत्वम्
अलसत्वे
अलसत्वानि
सम्बोधन
अलसत्व
अलसत्वे
अलसत्वानि
द्वितीया
अलसत्वम्
अलसत्वे
अलसत्वानि
तृतीया
अलसत्वेन
अलसत्वाभ्याम्
अलसत्वैः
चतुर्थी
अलसत्वाय
अलसत्वाभ्याम्
अलसत्वेभ्यः
पञ्चमी
अलसत्वात् / अलसत्वाद्
अलसत्वाभ्याम्
अलसत्वेभ्यः
षष्ठी
अलसत्वस्य
अलसत्वयोः
अलसत्वानाम्
सप्तमी
अलसत्वे
अलसत्वयोः
अलसत्वेषु