अर्ह् धातुरूपाणि - अर्हँ पूजायाम् - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्ह्यते
अर्ह्येते
अर्ह्यन्ते
मध्यम
अर्ह्यसे
अर्ह्येथे
अर्ह्यध्वे
उत्तम
अर्ह्ये
अर्ह्यावहे
अर्ह्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्हयाञ्चक्रे / अर्हयांचक्रे / अर्हयाम्बभूवे / अर्हयांबभूवे / अर्हयामाहे
अर्हयाञ्चक्राते / अर्हयांचक्राते / अर्हयाम्बभूवाते / अर्हयांबभूवाते / अर्हयामासाते
अर्हयाञ्चक्रिरे / अर्हयांचक्रिरे / अर्हयाम्बभूविरे / अर्हयांबभूविरे / अर्हयामासिरे
मध्यम
अर्हयाञ्चकृषे / अर्हयांचकृषे / अर्हयाम्बभूविषे / अर्हयांबभूविषे / अर्हयामासिषे
अर्हयाञ्चक्राथे / अर्हयांचक्राथे / अर्हयाम्बभूवाथे / अर्हयांबभूवाथे / अर्हयामासाथे
अर्हयाञ्चकृढ्वे / अर्हयांचकृढ्वे / अर्हयाम्बभूविध्वे / अर्हयांबभूविध्वे / अर्हयाम्बभूविढ्वे / अर्हयांबभूविढ्वे / अर्हयामासिध्वे
उत्तम
अर्हयाञ्चक्रे / अर्हयांचक्रे / अर्हयाम्बभूवे / अर्हयांबभूवे / अर्हयामाहे
अर्हयाञ्चकृवहे / अर्हयांचकृवहे / अर्हयाम्बभूविवहे / अर्हयांबभूविवहे / अर्हयामासिवहे
अर्हयाञ्चकृमहे / अर्हयांचकृमहे / अर्हयाम्बभूविमहे / अर्हयांबभूविमहे / अर्हयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्हिता / अर्हयिता
अर्हितारौ / अर्हयितारौ
अर्हितारः / अर्हयितारः
मध्यम
अर्हितासे / अर्हयितासे
अर्हितासाथे / अर्हयितासाथे
अर्हिताध्वे / अर्हयिताध्वे
उत्तम
अर्हिताहे / अर्हयिताहे
अर्हितास्वहे / अर्हयितास्वहे
अर्हितास्महे / अर्हयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्हिष्यते / अर्हयिष्यते
अर्हिष्येते / अर्हयिष्येते
अर्हिष्यन्ते / अर्हयिष्यन्ते
मध्यम
अर्हिष्यसे / अर्हयिष्यसे
अर्हिष्येथे / अर्हयिष्येथे
अर्हिष्यध्वे / अर्हयिष्यध्वे
उत्तम
अर्हिष्ये / अर्हयिष्ये
अर्हिष्यावहे / अर्हयिष्यावहे
अर्हिष्यामहे / अर्हयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्ह्यताम्
अर्ह्येताम्
अर्ह्यन्ताम्
मध्यम
अर्ह्यस्व
अर्ह्येथाम्
अर्ह्यध्वम्
उत्तम
अर्ह्यै
अर्ह्यावहै
अर्ह्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आर्ह्यत
आर्ह्येताम्
आर्ह्यन्त
मध्यम
आर्ह्यथाः
आर्ह्येथाम्
आर्ह्यध्वम्
उत्तम
आर्ह्ये
आर्ह्यावहि
आर्ह्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अर्ह्येत
अर्ह्येयाताम्
अर्ह्येरन्
मध्यम
अर्ह्येथाः
अर्ह्येयाथाम्
अर्ह्येध्वम्
उत्तम
अर्ह्येय
अर्ह्येवहि
अर्ह्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अर्हिषीष्ट / अर्हयिषीष्ट
अर्हिषीयास्ताम् / अर्हयिषीयास्ताम्
अर्हिषीरन् / अर्हयिषीरन्
मध्यम
अर्हिषीष्ठाः / अर्हयिषीष्ठाः
अर्हिषीयास्थाम् / अर्हयिषीयास्थाम्
अर्हिषीढ्वम् / अर्हिषीध्वम् / अर्हयिषीढ्वम् / अर्हयिषीध्वम्
उत्तम
अर्हिषीय / अर्हयिषीय
अर्हिषीवहि / अर्हयिषीवहि
अर्हिषीमहि / अर्हयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आर्हि
आर्हिषाताम् / आर्हयिषाताम्
आर्हिषत / आर्हयिषत
मध्यम
आर्हिष्ठाः / आर्हयिष्ठाः
आर्हिषाथाम् / आर्हयिषाथाम्
आर्हिढ्वम् / आर्हिध्वम् / आर्हयिढ्वम् / आर्हयिध्वम्
उत्तम
आर्हिषि / आर्हयिषि
आर्हिष्वहि / आर्हयिष्वहि
आर्हिष्महि / आर्हयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आर्हिष्यत / आर्हयिष्यत
आर्हिष्येताम् / आर्हयिष्येताम्
आर्हिष्यन्त / आर्हयिष्यन्त
मध्यम
आर्हिष्यथाः / आर्हयिष्यथाः
आर्हिष्येथाम् / आर्हयिष्येथाम्
आर्हिष्यध्वम् / आर्हयिष्यध्वम्
उत्तम
आर्हिष्ये / आर्हयिष्ये
आर्हिष्यावहि / आर्हयिष्यावहि
आर्हिष्यामहि / आर्हयिष्यामहि