अर्द् धातुरूपाणि - अर्दँ हिंसायाम् - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्द्यते
अर्द्येते
अर्द्यन्ते
मध्यम
अर्द्यसे
अर्द्येथे
अर्द्यध्वे
उत्तम
अर्द्ये
अर्द्यावहे
अर्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्दयाञ्चक्रे / अर्दयांचक्रे / अर्दयाम्बभूवे / अर्दयांबभूवे / अर्दयामाहे / आनर्दे
अर्दयाञ्चक्राते / अर्दयांचक्राते / अर्दयाम्बभूवाते / अर्दयांबभूवाते / अर्दयामासाते / आनर्दाते
अर्दयाञ्चक्रिरे / अर्दयांचक्रिरे / अर्दयाम्बभूविरे / अर्दयांबभूविरे / अर्दयामासिरे / आनर्दिरे
मध्यम
अर्दयाञ्चकृषे / अर्दयांचकृषे / अर्दयाम्बभूविषे / अर्दयांबभूविषे / अर्दयामासिषे / आनर्दिषे
अर्दयाञ्चक्राथे / अर्दयांचक्राथे / अर्दयाम्बभूवाथे / अर्दयांबभूवाथे / अर्दयामासाथे / आनर्दाथे
अर्दयाञ्चकृढ्वे / अर्दयांचकृढ्वे / अर्दयाम्बभूविध्वे / अर्दयांबभूविध्वे / अर्दयाम्बभूविढ्वे / अर्दयांबभूविढ्वे / अर्दयामासिध्वे / आनर्दिध्वे
उत्तम
अर्दयाञ्चक्रे / अर्दयांचक्रे / अर्दयाम्बभूवे / अर्दयांबभूवे / अर्दयामाहे / आनर्दे
अर्दयाञ्चकृवहे / अर्दयांचकृवहे / अर्दयाम्बभूविवहे / अर्दयांबभूविवहे / अर्दयामासिवहे / आनर्दिवहे
अर्दयाञ्चकृमहे / अर्दयांचकृमहे / अर्दयाम्बभूविमहे / अर्दयांबभूविमहे / अर्दयामासिमहे / आनर्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्दिता / अर्दयिता
अर्दितारौ / अर्दयितारौ
अर्दितारः / अर्दयितारः
मध्यम
अर्दितासे / अर्दयितासे
अर्दितासाथे / अर्दयितासाथे
अर्दिताध्वे / अर्दयिताध्वे
उत्तम
अर्दिताहे / अर्दयिताहे
अर्दितास्वहे / अर्दयितास्वहे
अर्दितास्महे / अर्दयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्दिष्यते / अर्दयिष्यते
अर्दिष्येते / अर्दयिष्येते
अर्दिष्यन्ते / अर्दयिष्यन्ते
मध्यम
अर्दिष्यसे / अर्दयिष्यसे
अर्दिष्येथे / अर्दयिष्येथे
अर्दिष्यध्वे / अर्दयिष्यध्वे
उत्तम
अर्दिष्ये / अर्दयिष्ये
अर्दिष्यावहे / अर्दयिष्यावहे
अर्दिष्यामहे / अर्दयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्द्यताम्
अर्द्येताम्
अर्द्यन्ताम्
मध्यम
अर्द्यस्व
अर्द्येथाम्
अर्द्यध्वम्
उत्तम
अर्द्यै
अर्द्यावहै
अर्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आर्द्यत
आर्द्येताम्
आर्द्यन्त
मध्यम
आर्द्यथाः
आर्द्येथाम्
आर्द्यध्वम्
उत्तम
आर्द्ये
आर्द्यावहि
आर्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अर्द्येत
अर्द्येयाताम्
अर्द्येरन्
मध्यम
अर्द्येथाः
अर्द्येयाथाम्
अर्द्येध्वम्
उत्तम
अर्द्येय
अर्द्येवहि
अर्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अर्दिषीष्ट / अर्दयिषीष्ट
अर्दिषीयास्ताम् / अर्दयिषीयास्ताम्
अर्दिषीरन् / अर्दयिषीरन्
मध्यम
अर्दिषीष्ठाः / अर्दयिषीष्ठाः
अर्दिषीयास्थाम् / अर्दयिषीयास्थाम्
अर्दिषीध्वम् / अर्दयिषीढ्वम् / अर्दयिषीध्वम्
उत्तम
अर्दिषीय / अर्दयिषीय
अर्दिषीवहि / अर्दयिषीवहि
अर्दिषीमहि / अर्दयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आर्दि
आर्दिषाताम् / आर्दयिषाताम्
आर्दिषत / आर्दयिषत
मध्यम
आर्दिष्ठाः / आर्दयिष्ठाः
आर्दिषाथाम् / आर्दयिषाथाम्
आर्दिढ्वम् / आर्दयिढ्वम् / आर्दयिध्वम्
उत्तम
आर्दिषि / आर्दयिषि
आर्दिष्वहि / आर्दयिष्वहि
आर्दिष्महि / आर्दयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आर्दिष्यत / आर्दयिष्यत
आर्दिष्येताम् / आर्दयिष्येताम्
आर्दिष्यन्त / आर्दयिष्यन्त
मध्यम
आर्दिष्यथाः / आर्दयिष्यथाः
आर्दिष्येथाम् / आर्दयिष्येथाम्
आर्दिष्यध्वम् / आर्दयिष्यध्वम्
उत्तम
आर्दिष्ये / आर्दयिष्ये
आर्दिष्यावहि / आर्दयिष्यावहि
आर्दिष्यामहि / आर्दयिष्यामहि