अर्दितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्दितवत् / अर्दितवद्
अर्दितवती
अर्दितवन्ति
सम्बोधन
अर्दितवत् / अर्दितवद्
अर्दितवती
अर्दितवन्ति
द्वितीया
अर्दितवत् / अर्दितवद्
अर्दितवती
अर्दितवन्ति
तृतीया
अर्दितवता
अर्दितवद्भ्याम्
अर्दितवद्भिः
चतुर्थी
अर्दितवते
अर्दितवद्भ्याम्
अर्दितवद्भ्यः
पञ्चमी
अर्दितवतः
अर्दितवद्भ्याम्
अर्दितवद्भ्यः
षष्ठी
अर्दितवतः
अर्दितवतोः
अर्दितवताम्
सप्तमी
अर्दितवति
अर्दितवतोः
अर्दितवत्सु
 
एक
द्वि
बहु
प्रथमा
अर्दितवत् / अर्दितवद्
अर्दितवती
अर्दितवन्ति
सम्बोधन
अर्दितवत् / अर्दितवद्
अर्दितवती
अर्दितवन्ति
द्वितीया
अर्दितवत् / अर्दितवद्
अर्दितवती
अर्दितवन्ति
तृतीया
अर्दितवता
अर्दितवद्भ्याम्
अर्दितवद्भिः
चतुर्थी
अर्दितवते
अर्दितवद्भ्याम्
अर्दितवद्भ्यः
पञ्चमी
अर्दितवतः
अर्दितवद्भ्याम्
अर्दितवद्भ्यः
षष्ठी
अर्दितवतः
अर्दितवतोः
अर्दितवताम्
सप्तमी
अर्दितवति
अर्दितवतोः
अर्दितवत्सु


अन्याः