अर्ण्वाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्ण्वाना
अर्ण्वाने
अर्ण्वानाः
सम्बोधन
अर्ण्वाने
अर्ण्वाने
अर्ण्वानाः
द्वितीया
अर्ण्वानाम्
अर्ण्वाने
अर्ण्वानाः
तृतीया
अर्ण्वानया
अर्ण्वानाभ्याम्
अर्ण्वानाभिः
चतुर्थी
अर्ण्वानायै
अर्ण्वानाभ्याम्
अर्ण्वानाभ्यः
पञ्चमी
अर्ण्वानायाः
अर्ण्वानाभ्याम्
अर्ण्वानाभ्यः
षष्ठी
अर्ण्वानायाः
अर्ण्वानयोः
अर्ण्वानानाम्
सप्तमी
अर्ण्वानायाम्
अर्ण्वानयोः
अर्ण्वानासु
 
एक
द्वि
बहु
प्रथमा
अर्ण्वाना
अर्ण्वाने
अर्ण्वानाः
सम्बोधन
अर्ण्वाने
अर्ण्वाने
अर्ण्वानाः
द्वितीया
अर्ण्वानाम्
अर्ण्वाने
अर्ण्वानाः
तृतीया
अर्ण्वानया
अर्ण्वानाभ्याम्
अर्ण्वानाभिः
चतुर्थी
अर्ण्वानायै
अर्ण्वानाभ्याम्
अर्ण्वानाभ्यः
पञ्चमी
अर्ण्वानायाः
अर्ण्वानाभ्याम्
अर्ण्वानाभ्यः
षष्ठी
अर्ण्वानायाः
अर्ण्वानयोः
अर्ण्वानानाम्
सप्तमी
अर्ण्वानायाम्
अर्ण्वानयोः
अर्ण्वानासु


अन्याः