अर्चयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्चयितव्या
अर्चयितव्ये
अर्चयितव्याः
सम्बोधन
अर्चयितव्ये
अर्चयितव्ये
अर्चयितव्याः
द्वितीया
अर्चयितव्याम्
अर्चयितव्ये
अर्चयितव्याः
तृतीया
अर्चयितव्यया
अर्चयितव्याभ्याम्
अर्चयितव्याभिः
चतुर्थी
अर्चयितव्यायै
अर्चयितव्याभ्याम्
अर्चयितव्याभ्यः
पञ्चमी
अर्चयितव्यायाः
अर्चयितव्याभ्याम्
अर्चयितव्याभ्यः
षष्ठी
अर्चयितव्यायाः
अर्चयितव्ययोः
अर्चयितव्यानाम्
सप्तमी
अर्चयितव्यायाम्
अर्चयितव्ययोः
अर्चयितव्यासु
 
एक
द्वि
बहु
प्रथमा
अर्चयितव्या
अर्चयितव्ये
अर्चयितव्याः
सम्बोधन
अर्चयितव्ये
अर्चयितव्ये
अर्चयितव्याः
द्वितीया
अर्चयितव्याम्
अर्चयितव्ये
अर्चयितव्याः
तृतीया
अर्चयितव्यया
अर्चयितव्याभ्याम्
अर्चयितव्याभिः
चतुर्थी
अर्चयितव्यायै
अर्चयितव्याभ्याम्
अर्चयितव्याभ्यः
पञ्चमी
अर्चयितव्यायाः
अर्चयितव्याभ्याम्
अर्चयितव्याभ्यः
षष्ठी
अर्चयितव्यायाः
अर्चयितव्ययोः
अर्चयितव्यानाम्
सप्तमी
अर्चयितव्यायाम्
अर्चयितव्ययोः
अर्चयितव्यासु


अन्याः