अर्घिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्घिता
अर्घिते
अर्घिताः
सम्बोधन
अर्घिते
अर्घिते
अर्घिताः
द्वितीया
अर्घिताम्
अर्घिते
अर्घिताः
तृतीया
अर्घितया
अर्घिताभ्याम्
अर्घिताभिः
चतुर्थी
अर्घितायै
अर्घिताभ्याम्
अर्घिताभ्यः
पञ्चमी
अर्घितायाः
अर्घिताभ्याम्
अर्घिताभ्यः
षष्ठी
अर्घितायाः
अर्घितयोः
अर्घितानाम्
सप्तमी
अर्घितायाम्
अर्घितयोः
अर्घितासु
 
एक
द्वि
बहु
प्रथमा
अर्घिता
अर्घिते
अर्घिताः
सम्बोधन
अर्घिते
अर्घिते
अर्घिताः
द्वितीया
अर्घिताम्
अर्घिते
अर्घिताः
तृतीया
अर्घितया
अर्घिताभ्याम्
अर्घिताभिः
चतुर्थी
अर्घितायै
अर्घिताभ्याम्
अर्घिताभ्यः
पञ्चमी
अर्घितायाः
अर्घिताभ्याम्
अर्घिताभ्यः
षष्ठी
अर्घितायाः
अर्घितयोः
अर्घितानाम्
सप्तमी
अर्घितायाम्
अर्घितयोः
अर्घितासु


अन्याः