अय् धातुरूपाणि - अयँ गतौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अय्यते
अय्येते
अय्यन्ते
मध्यम
अय्यसे
अय्येथे
अय्यध्वे
उत्तम
अय्ये
अय्यावहे
अय्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अयाञ्चक्रे / अयांचक्रे / अयाम्बभूवे / अयांबभूवे / अयामाहे
अयाञ्चक्राते / अयांचक्राते / अयाम्बभूवाते / अयांबभूवाते / अयामासाते
अयाञ्चक्रिरे / अयांचक्रिरे / अयाम्बभूविरे / अयांबभूविरे / अयामासिरे
मध्यम
अयाञ्चकृषे / अयांचकृषे / अयाम्बभूविषे / अयांबभूविषे / अयामासिषे
अयाञ्चक्राथे / अयांचक्राथे / अयाम्बभूवाथे / अयांबभूवाथे / अयामासाथे
अयाञ्चकृढ्वे / अयांचकृढ्वे / अयाम्बभूविध्वे / अयांबभूविध्वे / अयाम्बभूविढ्वे / अयांबभूविढ्वे / अयामासिध्वे
उत्तम
अयाञ्चक्रे / अयांचक्रे / अयाम्बभूवे / अयांबभूवे / अयामाहे
अयाञ्चकृवहे / अयांचकृवहे / अयाम्बभूविवहे / अयांबभूविवहे / अयामासिवहे
अयाञ्चकृमहे / अयांचकृमहे / अयाम्बभूविमहे / अयांबभूविमहे / अयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अयिता
अयितारौ
अयितारः
मध्यम
अयितासे
अयितासाथे
अयिताध्वे
उत्तम
अयिताहे
अयितास्वहे
अयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अयिष्यते
अयिष्येते
अयिष्यन्ते
मध्यम
अयिष्यसे
अयिष्येथे
अयिष्यध्वे
उत्तम
अयिष्ये
अयिष्यावहे
अयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अय्यताम्
अय्येताम्
अय्यन्ताम्
मध्यम
अय्यस्व
अय्येथाम्
अय्यध्वम्
उत्तम
अय्यै
अय्यावहै
अय्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आय्यत
आय्येताम्
आय्यन्त
मध्यम
आय्यथाः
आय्येथाम्
आय्यध्वम्
उत्तम
आय्ये
आय्यावहि
आय्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अय्येत
अय्येयाताम्
अय्येरन्
मध्यम
अय्येथाः
अय्येयाथाम्
अय्येध्वम्
उत्तम
अय्येय
अय्येवहि
अय्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयिषीष्ट
अयिषीयास्ताम्
अयिषीरन्
मध्यम
अयिषीष्ठाः
अयिषीयास्थाम्
अयिषीढ्वम् / अयिषीध्वम्
उत्तम
अयिषीय
अयिषीवहि
अयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आयि
आयिषाताम्
आयिषत
मध्यम
आयिष्ठाः
आयिषाथाम्
आयिढ्वम् / आयिध्वम्
उत्तम
आयिषि
आयिष्वहि
आयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आयिष्यत
आयिष्येताम्
आयिष्यन्त
मध्यम
आयिष्यथाः
आयिष्येथाम्
आयिष्यध्वम्
उत्तम
आयिष्ये
आयिष्यावहि
आयिष्यामहि