अभ्रि शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अभ्रिः
अभ्री
अभ्रयः
सम्बोधन
अभ्रे
अभ्री
अभ्रयः
द्वितीया
अभ्रिम्
अभ्री
अभ्रीः
तृतीया
अभ्र्या
अभ्रिभ्याम्
अभ्रिभिः
चतुर्थी
अभ्र्यै / अभ्रये
अभ्रिभ्याम्
अभ्रिभ्यः
पञ्चमी
अभ्र्याः / अभ्रेः
अभ्रिभ्याम्
अभ्रिभ्यः
षष्ठी
अभ्र्याः / अभ्रेः
अभ्र्योः
अभ्रीणाम्
सप्तमी
अभ्र्याम् / अभ्रौ
अभ्र्योः
अभ्रिषु
 
एक
द्वि
बहु
प्रथमा
अभ्रिः
अभ्री
अभ्रयः
सम्बोधन
अभ्रे
अभ्री
अभ्रयः
द्वितीया
अभ्रिम्
अभ्री
अभ्रीः
तृतीया
अभ्र्या
अभ्रिभ्याम्
अभ्रिभिः
चतुर्थी
अभ्र्यै / अभ्रये
अभ्रिभ्याम्
अभ्रिभ्यः
पञ्चमी
अभ्र्याः / अभ्रेः
अभ्रिभ्याम्
अभ्रिभ्यः
षष्ठी
अभ्र्याः / अभ्रेः
अभ्र्योः
अभ्रीणाम्
सप्तमी
अभ्र्याम् / अभ्रौ
अभ्र्योः
अभ्रिषु