अभि + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिश्विन्द्यते
अभिश्विन्द्येते
अभिश्विन्द्यन्ते
मध्यम
अभिश्विन्द्यसे
अभिश्विन्द्येथे
अभिश्विन्द्यध्वे
उत्तम
अभिश्विन्द्ये
अभिश्विन्द्यावहे
अभिश्विन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिशिश्विन्दे
अभिशिश्विन्दाते
अभिशिश्विन्दिरे
मध्यम
अभिशिश्विन्दिषे
अभिशिश्विन्दाथे
अभिशिश्विन्दिध्वे
उत्तम
अभिशिश्विन्दे
अभिशिश्विन्दिवहे
अभिशिश्विन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिश्विन्दिता
अभिश्विन्दितारौ
अभिश्विन्दितारः
मध्यम
अभिश्विन्दितासे
अभिश्विन्दितासाथे
अभिश्विन्दिताध्वे
उत्तम
अभिश्विन्दिताहे
अभिश्विन्दितास्वहे
अभिश्विन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिश्विन्दिष्यते
अभिश्विन्दिष्येते
अभिश्विन्दिष्यन्ते
मध्यम
अभिश्विन्दिष्यसे
अभिश्विन्दिष्येथे
अभिश्विन्दिष्यध्वे
उत्तम
अभिश्विन्दिष्ये
अभिश्विन्दिष्यावहे
अभिश्विन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिश्विन्द्यताम्
अभिश्विन्द्येताम्
अभिश्विन्द्यन्ताम्
मध्यम
अभिश्विन्द्यस्व
अभिश्विन्द्येथाम्
अभिश्विन्द्यध्वम्
उत्तम
अभिश्विन्द्यै
अभिश्विन्द्यावहै
अभिश्विन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यश्विन्द्यत
अभ्यश्विन्द्येताम्
अभ्यश्विन्द्यन्त
मध्यम
अभ्यश्विन्द्यथाः
अभ्यश्विन्द्येथाम्
अभ्यश्विन्द्यध्वम्
उत्तम
अभ्यश्विन्द्ये
अभ्यश्विन्द्यावहि
अभ्यश्विन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिश्विन्द्येत
अभिश्विन्द्येयाताम्
अभिश्विन्द्येरन्
मध्यम
अभिश्विन्द्येथाः
अभिश्विन्द्येयाथाम्
अभिश्विन्द्येध्वम्
उत्तम
अभिश्विन्द्येय
अभिश्विन्द्येवहि
अभिश्विन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिश्विन्दिषीष्ट
अभिश्विन्दिषीयास्ताम्
अभिश्विन्दिषीरन्
मध्यम
अभिश्विन्दिषीष्ठाः
अभिश्विन्दिषीयास्थाम्
अभिश्विन्दिषीध्वम्
उत्तम
अभिश्विन्दिषीय
अभिश्विन्दिषीवहि
अभिश्विन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यश्विन्दि
अभ्यश्विन्दिषाताम्
अभ्यश्विन्दिषत
मध्यम
अभ्यश्विन्दिष्ठाः
अभ्यश्विन्दिषाथाम्
अभ्यश्विन्दिढ्वम्
उत्तम
अभ्यश्विन्दिषि
अभ्यश्विन्दिष्वहि
अभ्यश्विन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यश्विन्दिष्यत
अभ्यश्विन्दिष्येताम्
अभ्यश्विन्दिष्यन्त
मध्यम
अभ्यश्विन्दिष्यथाः
अभ्यश्विन्दिष्येथाम्
अभ्यश्विन्दिष्यध्वम्
उत्तम
अभ्यश्विन्दिष्ये
अभ्यश्विन्दिष्यावहि
अभ्यश्विन्दिष्यामहि