अभि + वस्क् धातुरूपाणि - वस्कँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिवस्क्यते
अभिवस्क्येते
अभिवस्क्यन्ते
मध्यम
अभिवस्क्यसे
अभिवस्क्येथे
अभिवस्क्यध्वे
उत्तम
अभिवस्क्ये
अभिवस्क्यावहे
अभिवस्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिववस्के
अभिववस्काते
अभिववस्किरे
मध्यम
अभिववस्किषे
अभिववस्काथे
अभिववस्किध्वे
उत्तम
अभिववस्के
अभिववस्किवहे
अभिववस्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिवस्किता
अभिवस्कितारौ
अभिवस्कितारः
मध्यम
अभिवस्कितासे
अभिवस्कितासाथे
अभिवस्किताध्वे
उत्तम
अभिवस्किताहे
अभिवस्कितास्वहे
अभिवस्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिवस्किष्यते
अभिवस्किष्येते
अभिवस्किष्यन्ते
मध्यम
अभिवस्किष्यसे
अभिवस्किष्येथे
अभिवस्किष्यध्वे
उत्तम
अभिवस्किष्ये
अभिवस्किष्यावहे
अभिवस्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिवस्क्यताम्
अभिवस्क्येताम्
अभिवस्क्यन्ताम्
मध्यम
अभिवस्क्यस्व
अभिवस्क्येथाम्
अभिवस्क्यध्वम्
उत्तम
अभिवस्क्यै
अभिवस्क्यावहै
अभिवस्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यवस्क्यत
अभ्यवस्क्येताम्
अभ्यवस्क्यन्त
मध्यम
अभ्यवस्क्यथाः
अभ्यवस्क्येथाम्
अभ्यवस्क्यध्वम्
उत्तम
अभ्यवस्क्ये
अभ्यवस्क्यावहि
अभ्यवस्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिवस्क्येत
अभिवस्क्येयाताम्
अभिवस्क्येरन्
मध्यम
अभिवस्क्येथाः
अभिवस्क्येयाथाम्
अभिवस्क्येध्वम्
उत्तम
अभिवस्क्येय
अभिवस्क्येवहि
अभिवस्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिवस्किषीष्ट
अभिवस्किषीयास्ताम्
अभिवस्किषीरन्
मध्यम
अभिवस्किषीष्ठाः
अभिवस्किषीयास्थाम्
अभिवस्किषीध्वम्
उत्तम
अभिवस्किषीय
अभिवस्किषीवहि
अभिवस्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यवस्कि
अभ्यवस्किषाताम्
अभ्यवस्किषत
मध्यम
अभ्यवस्किष्ठाः
अभ्यवस्किषाथाम्
अभ्यवस्किढ्वम्
उत्तम
अभ्यवस्किषि
अभ्यवस्किष्वहि
अभ्यवस्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यवस्किष्यत
अभ्यवस्किष्येताम्
अभ्यवस्किष्यन्त
मध्यम
अभ्यवस्किष्यथाः
अभ्यवस्किष्येथाम्
अभ्यवस्किष्यध्वम्
उत्तम
अभ्यवस्किष्ये
अभ्यवस्किष्यावहि
अभ्यवस्किष्यामहि