अभि + वख् धातुरूपाणि - वखँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिवख्यते
अभिवख्येते
अभिवख्यन्ते
मध्यम
अभिवख्यसे
अभिवख्येथे
अभिवख्यध्वे
उत्तम
अभिवख्ये
अभिवख्यावहे
अभिवख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिववखे
अभिववखाते
अभिववखिरे
मध्यम
अभिववखिषे
अभिववखाथे
अभिववखिध्वे
उत्तम
अभिववखे
अभिववखिवहे
अभिववखिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिवखिता
अभिवखितारौ
अभिवखितारः
मध्यम
अभिवखितासे
अभिवखितासाथे
अभिवखिताध्वे
उत्तम
अभिवखिताहे
अभिवखितास्वहे
अभिवखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिवखिष्यते
अभिवखिष्येते
अभिवखिष्यन्ते
मध्यम
अभिवखिष्यसे
अभिवखिष्येथे
अभिवखिष्यध्वे
उत्तम
अभिवखिष्ये
अभिवखिष्यावहे
अभिवखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिवख्यताम्
अभिवख्येताम्
अभिवख्यन्ताम्
मध्यम
अभिवख्यस्व
अभिवख्येथाम्
अभिवख्यध्वम्
उत्तम
अभिवख्यै
अभिवख्यावहै
अभिवख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यवख्यत
अभ्यवख्येताम्
अभ्यवख्यन्त
मध्यम
अभ्यवख्यथाः
अभ्यवख्येथाम्
अभ्यवख्यध्वम्
उत्तम
अभ्यवख्ये
अभ्यवख्यावहि
अभ्यवख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिवख्येत
अभिवख्येयाताम्
अभिवख्येरन्
मध्यम
अभिवख्येथाः
अभिवख्येयाथाम्
अभिवख्येध्वम्
उत्तम
अभिवख्येय
अभिवख्येवहि
अभिवख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिवखिषीष्ट
अभिवखिषीयास्ताम्
अभिवखिषीरन्
मध्यम
अभिवखिषीष्ठाः
अभिवखिषीयास्थाम्
अभिवखिषीध्वम्
उत्तम
अभिवखिषीय
अभिवखिषीवहि
अभिवखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यवाखि
अभ्यवखिषाताम्
अभ्यवखिषत
मध्यम
अभ्यवखिष्ठाः
अभ्यवखिषाथाम्
अभ्यवखिढ्वम्
उत्तम
अभ्यवखिषि
अभ्यवखिष्वहि
अभ्यवखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यवखिष्यत
अभ्यवखिष्येताम्
अभ्यवखिष्यन्त
मध्यम
अभ्यवखिष्यथाः
अभ्यवखिष्येथाम्
अभ्यवखिष्यध्वम्
उत्तम
अभ्यवखिष्ये
अभ्यवखिष्यावहि
अभ्यवखिष्यामहि