अभि + रिख् धातुरूपाणि - रिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिरिख्यते
अभिरिख्येते
अभिरिख्यन्ते
मध्यम
अभिरिख्यसे
अभिरिख्येथे
अभिरिख्यध्वे
उत्तम
अभिरिख्ये
अभिरिख्यावहे
अभिरिख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिरिरिखे
अभिरिरिखाते
अभिरिरिखिरे
मध्यम
अभिरिरिखिषे
अभिरिरिखाथे
अभिरिरिखिध्वे
उत्तम
अभिरिरिखे
अभिरिरिखिवहे
अभिरिरिखिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिरेखिता
अभिरेखितारौ
अभिरेखितारः
मध्यम
अभिरेखितासे
अभिरेखितासाथे
अभिरेखिताध्वे
उत्तम
अभिरेखिताहे
अभिरेखितास्वहे
अभिरेखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिरेखिष्यते
अभिरेखिष्येते
अभिरेखिष्यन्ते
मध्यम
अभिरेखिष्यसे
अभिरेखिष्येथे
अभिरेखिष्यध्वे
उत्तम
अभिरेखिष्ये
अभिरेखिष्यावहे
अभिरेखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिरिख्यताम्
अभिरिख्येताम्
अभिरिख्यन्ताम्
मध्यम
अभिरिख्यस्व
अभिरिख्येथाम्
अभिरिख्यध्वम्
उत्तम
अभिरिख्यै
अभिरिख्यावहै
अभिरिख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यरिख्यत
अभ्यरिख्येताम्
अभ्यरिख्यन्त
मध्यम
अभ्यरिख्यथाः
अभ्यरिख्येथाम्
अभ्यरिख्यध्वम्
उत्तम
अभ्यरिख्ये
अभ्यरिख्यावहि
अभ्यरिख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिरिख्येत
अभिरिख्येयाताम्
अभिरिख्येरन्
मध्यम
अभिरिख्येथाः
अभिरिख्येयाथाम्
अभिरिख्येध्वम्
उत्तम
अभिरिख्येय
अभिरिख्येवहि
अभिरिख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिरेखिषीष्ट
अभिरेखिषीयास्ताम्
अभिरेखिषीरन्
मध्यम
अभिरेखिषीष्ठाः
अभिरेखिषीयास्थाम्
अभिरेखिषीध्वम्
उत्तम
अभिरेखिषीय
अभिरेखिषीवहि
अभिरेखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यरेखि
अभ्यरेखिषाताम्
अभ्यरेखिषत
मध्यम
अभ्यरेखिष्ठाः
अभ्यरेखिषाथाम्
अभ्यरेखिढ्वम्
उत्तम
अभ्यरेखिषि
अभ्यरेखिष्वहि
अभ्यरेखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यरेखिष्यत
अभ्यरेखिष्येताम्
अभ्यरेखिष्यन्त
मध्यम
अभ्यरेखिष्यथाः
अभ्यरेखिष्येथाम्
अभ्यरेखिष्यध्वम्
उत्तम
अभ्यरेखिष्ये
अभ्यरेखिष्यावहि
अभ्यरेखिष्यामहि