अभि + भिन्द् धातुरूपाणि - भिदिँ अवयवे इत्येके - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिभिन्द्यते
अभिभिन्द्येते
अभिभिन्द्यन्ते
मध्यम
अभिभिन्द्यसे
अभिभिन्द्येथे
अभिभिन्द्यध्वे
उत्तम
अभिभिन्द्ये
अभिभिन्द्यावहे
अभिभिन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिबिभिन्दे
अभिबिभिन्दाते
अभिबिभिन्दिरे
मध्यम
अभिबिभिन्दिषे
अभिबिभिन्दाथे
अभिबिभिन्दिध्वे
उत्तम
अभिबिभिन्दे
अभिबिभिन्दिवहे
अभिबिभिन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिभिन्दिता
अभिभिन्दितारौ
अभिभिन्दितारः
मध्यम
अभिभिन्दितासे
अभिभिन्दितासाथे
अभिभिन्दिताध्वे
उत्तम
अभिभिन्दिताहे
अभिभिन्दितास्वहे
अभिभिन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिभिन्दिष्यते
अभिभिन्दिष्येते
अभिभिन्दिष्यन्ते
मध्यम
अभिभिन्दिष्यसे
अभिभिन्दिष्येथे
अभिभिन्दिष्यध्वे
उत्तम
अभिभिन्दिष्ये
अभिभिन्दिष्यावहे
अभिभिन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिभिन्द्यताम्
अभिभिन्द्येताम्
अभिभिन्द्यन्ताम्
मध्यम
अभिभिन्द्यस्व
अभिभिन्द्येथाम्
अभिभिन्द्यध्वम्
उत्तम
अभिभिन्द्यै
अभिभिन्द्यावहै
अभिभिन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यभिन्द्यत
अभ्यभिन्द्येताम्
अभ्यभिन्द्यन्त
मध्यम
अभ्यभिन्द्यथाः
अभ्यभिन्द्येथाम्
अभ्यभिन्द्यध्वम्
उत्तम
अभ्यभिन्द्ये
अभ्यभिन्द्यावहि
अभ्यभिन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिभिन्द्येत
अभिभिन्द्येयाताम्
अभिभिन्द्येरन्
मध्यम
अभिभिन्द्येथाः
अभिभिन्द्येयाथाम्
अभिभिन्द्येध्वम्
उत्तम
अभिभिन्द्येय
अभिभिन्द्येवहि
अभिभिन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिभिन्दिषीष्ट
अभिभिन्दिषीयास्ताम्
अभिभिन्दिषीरन्
मध्यम
अभिभिन्दिषीष्ठाः
अभिभिन्दिषीयास्थाम्
अभिभिन्दिषीध्वम्
उत्तम
अभिभिन्दिषीय
अभिभिन्दिषीवहि
अभिभिन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यभिन्दि
अभ्यभिन्दिषाताम्
अभ्यभिन्दिषत
मध्यम
अभ्यभिन्दिष्ठाः
अभ्यभिन्दिषाथाम्
अभ्यभिन्दिढ्वम्
उत्तम
अभ्यभिन्दिषि
अभ्यभिन्दिष्वहि
अभ्यभिन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यभिन्दिष्यत
अभ्यभिन्दिष्येताम्
अभ्यभिन्दिष्यन्त
मध्यम
अभ्यभिन्दिष्यथाः
अभ्यभिन्दिष्येथाम्
अभ्यभिन्दिष्यध्वम्
उत्तम
अभ्यभिन्दिष्ये
अभ्यभिन्दिष्यावहि
अभ्यभिन्दिष्यामहि