अभि + पर्द् धातुरूपाणि - पर्दँ कुत्सिते शब्दे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिपर्द्यते
अभिपर्द्येते
अभिपर्द्यन्ते
मध्यम
अभिपर्द्यसे
अभिपर्द्येथे
अभिपर्द्यध्वे
उत्तम
अभिपर्द्ये
अभिपर्द्यावहे
अभिपर्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिपपर्दे
अभिपपर्दाते
अभिपपर्दिरे
मध्यम
अभिपपर्दिषे
अभिपपर्दाथे
अभिपपर्दिध्वे
उत्तम
अभिपपर्दे
अभिपपर्दिवहे
अभिपपर्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिपर्दिता
अभिपर्दितारौ
अभिपर्दितारः
मध्यम
अभिपर्दितासे
अभिपर्दितासाथे
अभिपर्दिताध्वे
उत्तम
अभिपर्दिताहे
अभिपर्दितास्वहे
अभिपर्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिपर्दिष्यते
अभिपर्दिष्येते
अभिपर्दिष्यन्ते
मध्यम
अभिपर्दिष्यसे
अभिपर्दिष्येथे
अभिपर्दिष्यध्वे
उत्तम
अभिपर्दिष्ये
अभिपर्दिष्यावहे
अभिपर्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिपर्द्यताम्
अभिपर्द्येताम्
अभिपर्द्यन्ताम्
मध्यम
अभिपर्द्यस्व
अभिपर्द्येथाम्
अभिपर्द्यध्वम्
उत्तम
अभिपर्द्यै
अभिपर्द्यावहै
अभिपर्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यपर्द्यत
अभ्यपर्द्येताम्
अभ्यपर्द्यन्त
मध्यम
अभ्यपर्द्यथाः
अभ्यपर्द्येथाम्
अभ्यपर्द्यध्वम्
उत्तम
अभ्यपर्द्ये
अभ्यपर्द्यावहि
अभ्यपर्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिपर्द्येत
अभिपर्द्येयाताम्
अभिपर्द्येरन्
मध्यम
अभिपर्द्येथाः
अभिपर्द्येयाथाम्
अभिपर्द्येध्वम्
उत्तम
अभिपर्द्येय
अभिपर्द्येवहि
अभिपर्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिपर्दिषीष्ट
अभिपर्दिषीयास्ताम्
अभिपर्दिषीरन्
मध्यम
अभिपर्दिषीष्ठाः
अभिपर्दिषीयास्थाम्
अभिपर्दिषीध्वम्
उत्तम
अभिपर्दिषीय
अभिपर्दिषीवहि
अभिपर्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यपर्दि
अभ्यपर्दिषाताम्
अभ्यपर्दिषत
मध्यम
अभ्यपर्दिष्ठाः
अभ्यपर्दिषाथाम्
अभ्यपर्दिढ्वम्
उत्तम
अभ्यपर्दिषि
अभ्यपर्दिष्वहि
अभ्यपर्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यपर्दिष्यत
अभ्यपर्दिष्येताम्
अभ्यपर्दिष्यन्त
मध्यम
अभ्यपर्दिष्यथाः
अभ्यपर्दिष्येथाम्
अभ्यपर्दिष्यध्वम्
उत्तम
अभ्यपर्दिष्ये
अभ्यपर्दिष्यावहि
अभ्यपर्दिष्यामहि