अभि + ध्राख् धातुरूपाणि - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिध्राख्यते
अभिध्राख्येते
अभिध्राख्यन्ते
मध्यम
अभिध्राख्यसे
अभिध्राख्येथे
अभिध्राख्यध्वे
उत्तम
अभिध्राख्ये
अभिध्राख्यावहे
अभिध्राख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिदध्राखे
अभिदध्राखाते
अभिदध्राखिरे
मध्यम
अभिदध्राखिषे
अभिदध्राखाथे
अभिदध्राखिध्वे
उत्तम
अभिदध्राखे
अभिदध्राखिवहे
अभिदध्राखिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिध्राखिता
अभिध्राखितारौ
अभिध्राखितारः
मध्यम
अभिध्राखितासे
अभिध्राखितासाथे
अभिध्राखिताध्वे
उत्तम
अभिध्राखिताहे
अभिध्राखितास्वहे
अभिध्राखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिध्राखिष्यते
अभिध्राखिष्येते
अभिध्राखिष्यन्ते
मध्यम
अभिध्राखिष्यसे
अभिध्राखिष्येथे
अभिध्राखिष्यध्वे
उत्तम
अभिध्राखिष्ये
अभिध्राखिष्यावहे
अभिध्राखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिध्राख्यताम्
अभिध्राख्येताम्
अभिध्राख्यन्ताम्
मध्यम
अभिध्राख्यस्व
अभिध्राख्येथाम्
अभिध्राख्यध्वम्
उत्तम
अभिध्राख्यै
अभिध्राख्यावहै
अभिध्राख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यध्राख्यत
अभ्यध्राख्येताम्
अभ्यध्राख्यन्त
मध्यम
अभ्यध्राख्यथाः
अभ्यध्राख्येथाम्
अभ्यध्राख्यध्वम्
उत्तम
अभ्यध्राख्ये
अभ्यध्राख्यावहि
अभ्यध्राख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिध्राख्येत
अभिध्राख्येयाताम्
अभिध्राख्येरन्
मध्यम
अभिध्राख्येथाः
अभिध्राख्येयाथाम्
अभिध्राख्येध्वम्
उत्तम
अभिध्राख्येय
अभिध्राख्येवहि
अभिध्राख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिध्राखिषीष्ट
अभिध्राखिषीयास्ताम्
अभिध्राखिषीरन्
मध्यम
अभिध्राखिषीष्ठाः
अभिध्राखिषीयास्थाम्
अभिध्राखिषीध्वम्
उत्तम
अभिध्राखिषीय
अभिध्राखिषीवहि
अभिध्राखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यध्राखि
अभ्यध्राखिषाताम्
अभ्यध्राखिषत
मध्यम
अभ्यध्राखिष्ठाः
अभ्यध्राखिषाथाम्
अभ्यध्राखिढ्वम्
उत्तम
अभ्यध्राखिषि
अभ्यध्राखिष्वहि
अभ्यध्राखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यध्राखिष्यत
अभ्यध्राखिष्येताम्
अभ्यध्राखिष्यन्त
मध्यम
अभ्यध्राखिष्यथाः
अभ्यध्राखिष्येथाम्
अभ्यध्राखिष्यध्वम्
उत्तम
अभ्यध्राखिष्ये
अभ्यध्राखिष्यावहि
अभ्यध्राखिष्यामहि