अभि + दद् धातुरूपाणि - ददँ दाने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिदद्यते
अभिदद्येते
अभिदद्यन्ते
मध्यम
अभिदद्यसे
अभिदद्येथे
अभिदद्यध्वे
उत्तम
अभिदद्ये
अभिदद्यावहे
अभिदद्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिदददे
अभिदददाते
अभिदददिरे
मध्यम
अभिदददिषे
अभिदददाथे
अभिदददिध्वे
उत्तम
अभिदददे
अभिदददिवहे
अभिदददिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिददिता
अभिददितारौ
अभिददितारः
मध्यम
अभिददितासे
अभिददितासाथे
अभिददिताध्वे
उत्तम
अभिददिताहे
अभिददितास्वहे
अभिददितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिददिष्यते
अभिददिष्येते
अभिददिष्यन्ते
मध्यम
अभिददिष्यसे
अभिददिष्येथे
अभिददिष्यध्वे
उत्तम
अभिददिष्ये
अभिददिष्यावहे
अभिददिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिदद्यताम्
अभिदद्येताम्
अभिदद्यन्ताम्
मध्यम
अभिदद्यस्व
अभिदद्येथाम्
अभिदद्यध्वम्
उत्तम
अभिदद्यै
अभिदद्यावहै
अभिदद्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यदद्यत
अभ्यदद्येताम्
अभ्यदद्यन्त
मध्यम
अभ्यदद्यथाः
अभ्यदद्येथाम्
अभ्यदद्यध्वम्
उत्तम
अभ्यदद्ये
अभ्यदद्यावहि
अभ्यदद्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिदद्येत
अभिदद्येयाताम्
अभिदद्येरन्
मध्यम
अभिदद्येथाः
अभिदद्येयाथाम्
अभिदद्येध्वम्
उत्तम
अभिदद्येय
अभिदद्येवहि
अभिदद्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिददिषीष्ट
अभिददिषीयास्ताम्
अभिददिषीरन्
मध्यम
अभिददिषीष्ठाः
अभिददिषीयास्थाम्
अभिददिषीध्वम्
उत्तम
अभिददिषीय
अभिददिषीवहि
अभिददिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यदादि
अभ्यददिषाताम्
अभ्यददिषत
मध्यम
अभ्यददिष्ठाः
अभ्यददिषाथाम्
अभ्यददिढ्वम्
उत्तम
अभ्यददिषि
अभ्यददिष्वहि
अभ्यददिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यददिष्यत
अभ्यददिष्येताम्
अभ्यददिष्यन्त
मध्यम
अभ्यददिष्यथाः
अभ्यददिष्येथाम्
अभ्यददिष्यध्वम्
उत्तम
अभ्यददिष्ये
अभ्यददिष्यावहि
अभ्यददिष्यामहि