अभि + तिक् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अभितिक्यते
अभितिक्येते
अभितिक्यन्ते
मध्यम
अभितिक्यसे
अभितिक्येथे
अभितिक्यध्वे
उत्तम
अभितिक्ये
अभितिक्यावहे
अभितिक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अभितितिके
अभितितिकाते
अभितितिकिरे
मध्यम
अभितितिकिषे
अभितितिकाथे
अभितितिकिध्वे
उत्तम
अभितितिके
अभितितिकिवहे
अभितितिकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अभितेकिता
अभितेकितारौ
अभितेकितारः
मध्यम
अभितेकितासे
अभितेकितासाथे
अभितेकिताध्वे
उत्तम
अभितेकिताहे
अभितेकितास्वहे
अभितेकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अभितेकिष्यते
अभितेकिष्येते
अभितेकिष्यन्ते
मध्यम
अभितेकिष्यसे
अभितेकिष्येथे
अभितेकिष्यध्वे
उत्तम
अभितेकिष्ये
अभितेकिष्यावहे
अभितेकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अभितिक्यताम्
अभितिक्येताम्
अभितिक्यन्ताम्
मध्यम
अभितिक्यस्व
अभितिक्येथाम्
अभितिक्यध्वम्
उत्तम
अभितिक्यै
अभितिक्यावहै
अभितिक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यतिक्यत
अभ्यतिक्येताम्
अभ्यतिक्यन्त
मध्यम
अभ्यतिक्यथाः
अभ्यतिक्येथाम्
अभ्यतिक्यध्वम्
उत्तम
अभ्यतिक्ये
अभ्यतिक्यावहि
अभ्यतिक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभितिक्येत
अभितिक्येयाताम्
अभितिक्येरन्
मध्यम
अभितिक्येथाः
अभितिक्येयाथाम्
अभितिक्येध्वम्
उत्तम
अभितिक्येय
अभितिक्येवहि
अभितिक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभितेकिषीष्ट
अभितेकिषीयास्ताम्
अभितेकिषीरन्
मध्यम
अभितेकिषीष्ठाः
अभितेकिषीयास्थाम्
अभितेकिषीध्वम्
उत्तम
अभितेकिषीय
अभितेकिषीवहि
अभितेकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यतेकि
अभ्यतेकिषाताम्
अभ्यतेकिषत
मध्यम
अभ्यतेकिष्ठाः
अभ्यतेकिषाथाम्
अभ्यतेकिढ्वम्
उत्तम
अभ्यतेकिषि
अभ्यतेकिष्वहि
अभ्यतेकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यतेकिष्यत
अभ्यतेकिष्येताम्
अभ्यतेकिष्यन्त
मध्यम
अभ्यतेकिष्यथाः
अभ्यतेकिष्येथाम्
अभ्यतेकिष्यध्वम्
उत्तम
अभ्यतेकिष्ये
अभ्यतेकिष्यावहि
अभ्यतेकिष्यामहि