अभि + इङ्ख् धातुरूपाणि - इखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अभीङ्ख्यते
अभीङ्ख्येते
अभीङ्ख्यन्ते
मध्यम
अभीङ्ख्यसे
अभीङ्ख्येथे
अभीङ्ख्यध्वे
उत्तम
अभीङ्ख्ये
अभीङ्ख्यावहे
अभीङ्ख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अभीङ्खे
अभीङ्खाते
अभीङ्खिरे
मध्यम
अभीङ्खिषे
अभीङ्खाथे
अभीङ्खिध्वे
उत्तम
अभीङ्खे
अभीङ्खिवहे
अभीङ्खिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अभीङ्खिता
अभीङ्खितारौ
अभीङ्खितारः
मध्यम
अभीङ्खितासे
अभीङ्खितासाथे
अभीङ्खिताध्वे
उत्तम
अभीङ्खिताहे
अभीङ्खितास्वहे
अभीङ्खितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अभीङ्खिष्यते
अभीङ्खिष्येते
अभीङ्खिष्यन्ते
मध्यम
अभीङ्खिष्यसे
अभीङ्खिष्येथे
अभीङ्खिष्यध्वे
उत्तम
अभीङ्खिष्ये
अभीङ्खिष्यावहे
अभीङ्खिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अभीङ्ख्यताम्
अभीङ्ख्येताम्
अभीङ्ख्यन्ताम्
मध्यम
अभीङ्ख्यस्व
अभीङ्ख्येथाम्
अभीङ्ख्यध्वम्
उत्तम
अभीङ्ख्यै
अभीङ्ख्यावहै
अभीङ्ख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यैङ्ख्यत
अभ्यैङ्ख्येताम्
अभ्यैङ्ख्यन्त
मध्यम
अभ्यैङ्ख्यथाः
अभ्यैङ्ख्येथाम्
अभ्यैङ्ख्यध्वम्
उत्तम
अभ्यैङ्ख्ये
अभ्यैङ्ख्यावहि
अभ्यैङ्ख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभीङ्ख्येत
अभीङ्ख्येयाताम्
अभीङ्ख्येरन्
मध्यम
अभीङ्ख्येथाः
अभीङ्ख्येयाथाम्
अभीङ्ख्येध्वम्
उत्तम
अभीङ्ख्येय
अभीङ्ख्येवहि
अभीङ्ख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभीङ्खिषीष्ट
अभीङ्खिषीयास्ताम्
अभीङ्खिषीरन्
मध्यम
अभीङ्खिषीष्ठाः
अभीङ्खिषीयास्थाम्
अभीङ्खिषीध्वम्
उत्तम
अभीङ्खिषीय
अभीङ्खिषीवहि
अभीङ्खिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यैङ्खि
अभ्यैङ्खिषाताम्
अभ्यैङ्खिषत
मध्यम
अभ्यैङ्खिष्ठाः
अभ्यैङ्खिषाथाम्
अभ्यैङ्खिढ्वम्
उत्तम
अभ्यैङ्खिषि
अभ्यैङ्खिष्वहि
अभ्यैङ्खिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यैङ्खिष्यत
अभ्यैङ्खिष्येताम्
अभ्यैङ्खिष्यन्त
मध्यम
अभ्यैङ्खिष्यथाः
अभ्यैङ्खिष्येथाम्
अभ्यैङ्खिष्यध्वम्
उत्तम
अभ्यैङ्खिष्ये
अभ्यैङ्खिष्यावहि
अभ्यैङ्खिष्यामहि