अभि + अर्द् धातुरूपाणि - अर्दँ गतौ याचने च - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यर्द्यते
अभ्यर्द्येते
अभ्यर्द्यन्ते
मध्यम
अभ्यर्द्यसे
अभ्यर्द्येथे
अभ्यर्द्यध्वे
उत्तम
अभ्यर्द्ये
अभ्यर्द्यावहे
अभ्यर्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यानर्दे
अभ्यानर्दाते
अभ्यानर्दिरे
मध्यम
अभ्यानर्दिषे
अभ्यानर्दाथे
अभ्यानर्दिध्वे
उत्तम
अभ्यानर्दे
अभ्यानर्दिवहे
अभ्यानर्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यर्दिता
अभ्यर्दितारौ
अभ्यर्दितारः
मध्यम
अभ्यर्दितासे
अभ्यर्दितासाथे
अभ्यर्दिताध्वे
उत्तम
अभ्यर्दिताहे
अभ्यर्दितास्वहे
अभ्यर्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यर्दिष्यते
अभ्यर्दिष्येते
अभ्यर्दिष्यन्ते
मध्यम
अभ्यर्दिष्यसे
अभ्यर्दिष्येथे
अभ्यर्दिष्यध्वे
उत्तम
अभ्यर्दिष्ये
अभ्यर्दिष्यावहे
अभ्यर्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यर्द्यताम्
अभ्यर्द्येताम्
अभ्यर्द्यन्ताम्
मध्यम
अभ्यर्द्यस्व
अभ्यर्द्येथाम्
अभ्यर्द्यध्वम्
उत्तम
अभ्यर्द्यै
अभ्यर्द्यावहै
अभ्यर्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यार्द्यत
अभ्यार्द्येताम्
अभ्यार्द्यन्त
मध्यम
अभ्यार्द्यथाः
अभ्यार्द्येथाम्
अभ्यार्द्यध्वम्
उत्तम
अभ्यार्द्ये
अभ्यार्द्यावहि
अभ्यार्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यर्द्येत
अभ्यर्द्येयाताम्
अभ्यर्द्येरन्
मध्यम
अभ्यर्द्येथाः
अभ्यर्द्येयाथाम्
अभ्यर्द्येध्वम्
उत्तम
अभ्यर्द्येय
अभ्यर्द्येवहि
अभ्यर्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यर्दिषीष्ट
अभ्यर्दिषीयास्ताम्
अभ्यर्दिषीरन्
मध्यम
अभ्यर्दिषीष्ठाः
अभ्यर्दिषीयास्थाम्
अभ्यर्दिषीध्वम्
उत्तम
अभ्यर्दिषीय
अभ्यर्दिषीवहि
अभ्यर्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यार्दि
अभ्यार्दिषाताम्
अभ्यार्दिषत
मध्यम
अभ्यार्दिष्ठाः
अभ्यार्दिषाथाम्
अभ्यार्दिढ्वम्
उत्तम
अभ्यार्दिषि
अभ्यार्दिष्वहि
अभ्यार्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यार्दिष्यत
अभ्यार्दिष्येताम्
अभ्यार्दिष्यन्त
मध्यम
अभ्यार्दिष्यथाः
अभ्यार्दिष्येथाम्
अभ्यार्दिष्यध्वम्
उत्तम
अभ्यार्दिष्ये
अभ्यार्दिष्यावहि
अभ्यार्दिष्यामहि