अप + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपसिध्यते
अपसिध्येते
अपसिध्यन्ते
मध्यम
अपसिध्यसे
अपसिध्येथे
अपसिध्यध्वे
उत्तम
अपसिध्ये
अपसिध्यावहे
अपसिध्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपसिषिधे
अपसिषिधाते
अपसिषिधिरे
मध्यम
अपसिषिधिषे / अपसिषित्से
अपसिषिधाथे
अपसिषिधिध्वे / अपसिषिद्ध्वे
उत्तम
अपसिषिधे
अपसिषिधिवहे / अपसिषिध्वहे
अपसिषिधिमहे / अपसिषिध्महे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपसेधिता / अपसेद्धा
अपसेधितारौ / अपसेद्धारौ
अपसेधितारः / अपसेद्धारः
मध्यम
अपसेधितासे / अपसेद्धासे
अपसेधितासाथे / अपसेद्धासाथे
अपसेधिताध्वे / अपसेद्धाध्वे
उत्तम
अपसेधिताहे / अपसेद्धाहे
अपसेधितास्वहे / अपसेद्धास्वहे
अपसेधितास्महे / अपसेद्धास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपसेधिष्यते / अपसेत्स्यते
अपसेधिष्येते / अपसेत्स्येते
अपसेधिष्यन्ते / अपसेत्स्यन्ते
मध्यम
अपसेधिष्यसे / अपसेत्स्यसे
अपसेधिष्येथे / अपसेत्स्येथे
अपसेधिष्यध्वे / अपसेत्स्यध्वे
उत्तम
अपसेधिष्ये / अपसेत्स्ये
अपसेधिष्यावहे / अपसेत्स्यावहे
अपसेधिष्यामहे / अपसेत्स्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपसिध्यताम्
अपसिध्येताम्
अपसिध्यन्ताम्
मध्यम
अपसिध्यस्व
अपसिध्येथाम्
अपसिध्यध्वम्
उत्तम
अपसिध्यै
अपसिध्यावहै
अपसिध्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपासिध्यत
अपासिध्येताम्
अपासिध्यन्त
मध्यम
अपासिध्यथाः
अपासिध्येथाम्
अपासिध्यध्वम्
उत्तम
अपासिध्ये
अपासिध्यावहि
अपासिध्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपसिध्येत
अपसिध्येयाताम्
अपसिध्येरन्
मध्यम
अपसिध्येथाः
अपसिध्येयाथाम्
अपसिध्येध्वम्
उत्तम
अपसिध्येय
अपसिध्येवहि
अपसिध्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपसेधिषीष्ट / अपसित्सीष्ट
अपसेधिषीयास्ताम् / अपसित्सीयास्ताम्
अपसेधिषीरन् / अपसित्सीरन्
मध्यम
अपसेधिषीष्ठाः / अपसित्सीष्ठाः
अपसेधिषीयास्थाम् / अपसित्सीयास्थाम्
अपसेधिषीध्वम् / अपसित्सीध्वम्
उत्तम
अपसेधिषीय / अपसित्सीय
अपसेधिषीवहि / अपसित्सीवहि
अपसेधिषीमहि / अपसित्सीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपासेधि
अपासेधिषाताम् / अपासित्साताम्
अपासेधिषत / अपासित्सत
मध्यम
अपासेधिष्ठाः / अपासिद्धाः
अपासेधिषाथाम् / अपासित्साथाम्
अपासेधिढ्वम् / अपासिद्ध्वम्
उत्तम
अपासेधिषि / अपासित्सि
अपासेधिष्वहि / अपासित्स्वहि
अपासेधिष्महि / अपासित्स्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपासेधिष्यत / अपासेत्स्यत
अपासेधिष्येताम् / अपासेत्स्येताम्
अपासेधिष्यन्त / अपासेत्स्यन्त
मध्यम
अपासेधिष्यथाः / अपासेत्स्यथाः
अपासेधिष्येथाम् / अपासेत्स्येथाम्
अपासेधिष्यध्वम् / अपासेत्स्यध्वम्
उत्तम
अपासेधिष्ये / अपासेत्स्ये
अपासेधिष्यावहि / अपासेत्स्यावहि
अपासेधिष्यामहि / अपासेत्स्यामहि